SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ नि० ४६०] गणधरवादे परलोके सर्वथासदृशभावनिषेधः। ३९९ जह गाहा । यथेह न निजैरपि युवा अतीतानागतैर्बालवृद्ध पर्यायैरात्मनः सर्वथा समानः, सत्तादिसामान्यपर्यायैश्च न केनचिदसमानः, तथाऽयमप्यात्माऽन्य. जन्मनि समानासमानः ॥२२५२॥ मणुओ देवीभूतो सरिसो सत्तादिएहि जगतो वि । देवादीहि विसरिसो णिच्चाणिच्चो वि एमेव ॥२२५३॥ मणुओ गाहा । अथ किम् ? इह मनुजो देवत्वमापन्नः पूर्वपर्यायैरात्मनाऽपि न समानः, सत्त्वादिसामान्यपर्यायन केनचिदसमान इति समानासमानः, तथा नित्यानित्यादिरूपोऽपीति । स्यान्मतिः-अस्माभिरपि न सर्वथा समानताऽभ्युपगम्यते । किं तर्हि ! समानजात्यन्वयोऽनुमतो नासमानजातीयता । [न] मनुजा[नां] देवादिपर्याये य)प्राप्तिः, असमानकारणत्वात् । तच्च न, यतोऽभिहितमसमानजातीयजन्मापि ॥२२५३॥ उक्करिसावकरिसता ण समाणाए वि होति जातीए । सरिसग्गाहे जम्हा दाणातिफलं विधा तम्हा ॥२२५४॥ उक्क० गाहा । किञ्च, न यतः समानग्राहे सति समानजातावप्युत्कर्षापकवीश्वरदरिद्रकुलीनतादयः सम्भवन्ति, तस्माद्दानादिफलविघातप्रसङ्गः । अथोत्कर्षापकर्षों पुण्यापुण्यकृतावभ्युपगम्येते किमसमानजातीयतां न प्रतिपद्यते, तत्साधनप्रकर्षापकर्षभेदात् ? ॥२२५४॥ जं च सियालो 'वइ एस जायते वेतविहितमिच्चादि । सग्गीयं जैण्णफलं तदसंबद्धं सरिसताए ॥२२५५॥ जं च गाहा । यत्तु "शृगालो वै एष जायते यः सपुरीपो दह्यते” तथा "अग्निहोत्रं जुहुयात् स्वर्गकामः," तथा "अग्निष्टोमेन यमराज्यम भिजयते' इत्यादि वेदविहितं तद्विघातः । न च देवतादिविशेषाणां दानदयाध्ययनब्रह्मचर्यादिक्रियानुष्ठानमस्ति यतः पुनर्देवेषूपपधेरन्निति ॥२२५५।। छिण्णम्मि संसर्यम्मि जिणेण जरमरणविप्पमुक्केणं । सो समणो पन्च[१४८-९-०]इतो पंचहिं सह खण्डियसएहिं ॥४६०॥२२५६॥" १ पर्यायश्च इति प्रतौ । २ सावकरिसा न को हे त। ३ वि जेण जा त को हे । ४ जम्हा जे । तस्मात् तृथा-इत्यर्थः । ५ इव जे। जच फ को हे त । ७ तम त हे। ८ °म्मी त दी हा म को। ९ जरा हे । °म्मी जाइजरा' म । १० इति पञ्चमो गणधरवाद : समाप्तः त । पञ्चमो गणहरो सम्मत्तो-को। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy