SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ३९४ विशेषावश्यकभाष्ये [नि० ४५९'इति रुक्खायुव्वेते जोणिविधाणे य विसरिसेहितो। दीसति जम्हा जम्मं सुधम्म ! तो णायमेगंतो ॥२२३०॥ छिण्णम्मि गाहा । ते पन्च० गाहा । आभट्ठो गाहा । [किं मण्णे गाहा । [कारण० गाहा] । जाति गाहा । इति गाहा । भगवानुवाच सुधर्माणम्-आयुष्मन् भवतो भवत्यभिप्रायः-यतः किल कार्य कारणानुरूपमुपलभ्यते, यथा बीजानुरूपोङ्कुरः, इहभवप्रत्ययं चान्यजन्म, अतस्तेनापीहभवानुरूपेणैव भवितव्यमिति । तच्च न, यतः कारणविलक्षणमपि कार्यमुपलभ्यते । तद्यथा शृङ्गात् सरो जायते । तस्मादेव सर्पपानुदिग्धाद् भूस्तृणप्रसूतिः । तथा गोलोमाऽविलोमेभ्यो दूर्वा जायत इत्यादयो वृक्षायुर्वेदे विलक्षणानेकद्रव्यसंयोगजन्मानो वनस्पतयः, योनिप्राभृते चाऽसमानजातीयाऽनेकद्रव्यसंपर्कयोनयः प्राणिनो मणयो हेमादोनि चोपलभ्यन्ते । तस्मादयमनेकान्तो यत् कारणानुरूपमेव कार्यमिति ॥२२२४-३०॥ 'अधवा जतो चिय बीयाणुरूवजम्मं मतं ततो चेय ।' जीयं गेण्ह भवातो भवंतरे चित्तपरिणामं ॥२२३१॥ अधवा गाहा । अथवा सौम्य ! यत एव कारणानुरूपं कार्यमत एवात्मानं त्व[मान्यजन्मनि विचित्रजात्यादिपरिणाममपि प्रतिपद्यस्व ।।२२३१॥ कोऽभिप्रायः ! जेण भवंकुरवीयं कम्मं चित्तं च तं जतोऽभिहितं । हेतुविचित्तत्तणतो भवंकुरविचित्तता तेणं ॥२२३२।। जति पडिवण्णं कम्मं हेतुविचित्ततो विचित्तं च । प तो तप्फलं "विचित्तं [१४६-द्वि०] पर्वलज्ज संसारिणो सोम्म ! ॥२२३३। जेण गाहा । जति गाहा । येनेहभवाङ्कुरबीजं कर्मावसीयते । तच्च विचित्रमीक्ष(क्ष्य)ते, तदुपादानहेतुविचित्रत्वात् , अतो भवाङ्करु (र विचित्रतापीक्ष. (क्ष्य)ते । तदेवं सौम्य यदि भवता कर्म प्रतिपद्यते, तद्धेतूनां वैचित्र्याद्विचित्रम्, अतः संसारिणस्तत्फलविचित्रतामपि प्रतिपद्यस्व ॥२२३२-३३॥ चित्तं संसारित्तं विचित्तकम्मफलभावतो हेतू । इध चित्तं चित्ताणं कम्माण फलं च लोअम्मि ॥२२३४॥ चित्तं गाहा । चित्रा संसारितेति प्रति जानीमहे, तद्धेतोः कर्मणो वैचिव्यात् । इह यद्विचित्रहे तुकं तद् विचित्रमुपलभ्यते, यथा दृष्टस्य कर्मणः फलमनेकरूपं कृष्यादेः ॥२२३४॥ १ जति जे । २ जेहिं वि त । ३ तं जे को। ४ प्राया-इति प्रतौ । ५ अहव को। भधव जे । ६ जउ को हे। . चेव को त हे । ८ जीवं त को है । ९ भवंतर त । १० वियत्त जे । ११ °ल पि चिं को। १२ पवज्ज को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy