________________
नि० १४४ ]
निर्गमद्वारम् ।
जय पमूतं तत्तो सामाइयं तं पवक्खामि ॥। १५४६॥ पन्थं किर देता साधू अडविविप्पणद्वाणं । सम्मत्तमभो बोद्धव्वो वैमाणस्स || १४१ ।। १५४७।। "अरविदेहे गामस्स चिन्तओ रायदारुणमणं । साधू भिक्खणिमित्तं संत्था होणे तहिं पासे || १५४८ ।। दाsoण पंथणणं अणुकंप गुरूणं कधण सम्मत्तं । सोमे वणो पलिता ततो चुतो मिरियी ।। १५४९ ॥ "इक्खागकुले जातो इक्खागकुलस्स होति उप्पत्ती । कुलकरेसातीते भरस्स तो मिरियिति ॥ १४२ || १५५० ॥ ओसप्पिणी इमी से ततियाए समाए पच्छिमे भाए । पलितो भागे सम्मि तु कुलकरुप्पत्ती ॥१४३॥१५५१॥ "अइभर मज्झतिभागे गंगसिंधुमज्झम्मि | एत्थ बहुझसे उप्पण्णा कुलकरा सत्त || १४४ || १५५२॥
इन आरम्य गा०
१ तह पंत को । २ नियुक्तिगाथा को चू हा मदी । अत्र "इत ऊर्ध्व' पंथं किर देसित्ता' इत्यादिका सवां अपि निर्गमवक्तव्यता सूत्रसिद्वैव । यच्चेह दुरवगमं तद् मूलावश्यकविवरगावगन्तव्यं तावत् यावत् प्रथमगणधर वक्तव्यतायां भाष्यं जीवे तुह संदेहो " इति कृत्वा मलधारिणा नोद्धृता इत आरभ्य गा० २००३ पर्यन्तम् । ३ देसि ह म दी । ४ वृद्ध को चहा मदी । ५ १९९२ पर्यन्तं सर्वा अपि गाथा भाग्यत्वेनैव स्वीकृताः कोमुद्रिते । द्रष्टव्याः को० गा० १५५८-२०१६ | "गाथाद्वयमाह भाष्यकार:-" हा । "गाथाद्वयमन्तर्भाध्यकृदाह" म । “भाष्यगाथाद्वयम्"- दी । ६ सत्थो जे । ७ दागंण जे । ८ गुरू क' हा दी । ९ उ सुरो तओ मरिई को । उ सुरो महिइडीओ हा म । उयूरो मिहड्डीओ दी । १० इतः पूर्व को० प्रती भाष्यत्वेन, हा म दा प्रतिषु च निर्युक्तत्वेन गाथाद्वयं दृश्यते । तद्यथा
66
'लक्षूण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भारaratri देवो वेमाणिओ जाओ || चऊण देवलगाओ इह चैव य भारहंमि वासंसि । इक्खागकुळे जाओ उसभमुओ मरीइ ति ||" --
२८५
१४४-१४५
को गा० १९६०-६१ | हा० गा० १४० १५८ म गा० गा० १४७ - १४८ । एतच गावादयं नियुक्तौ प्रक्षिप्तं प्रतिभाति । इतः परं नियुक्तिगाथाया निर्णयः प्रायः आचार्य हरिभद्रमनुसृत्य कृतो इष्टव्यः | ११ सेऽईए हा दी। मंडलीएम । १२ "मस्य भाए जे । १३ अद्ध' हा म दी । १४ ल्ले तियभा को । 'ल्लुतिभा' हा दी ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org