________________
विशेषावश्यकभाष्ये
[नि० १४५
'पुव्वभव जम्म णाम' प्पमाण संघतणमेव संद्वाणं ।
for आयुभागा भवणोवातो [१०१ - द्वि] य णीती य || १४५ || १५५३॥
૨૮૬
अवरविदेहे दो वणियवयंसा माइ उज्जएँ चेव ।
कालगता इध भर हत्थी मणुयो य आयाती ॥ १४६ ॥ १५५४ ॥
द सिणेहकरणं गयमाभणं च णामणिव्वती । परिहाणि धि को सामत्थण विण्णमण हत्ती || १४७ || १५५५ ||
पत्थ विलवाण चक्खुम जसमं चउत्थमभिचन्दे | तत्तो य पसेणईया मरुदेवे चेव णाभी य ॥ १४८॥१५५६॥
व धणुसताई पढमो अ य सत्तद्ध सचमाई च । छ च्चेत्र अछट्ठा पंचसता पण्णवीसा य ॥ १४९ ॥१५५७॥
10
वज्जरिसभसंघतणा समचतुरंसा य होन्ति संठोणे ।
वणं पिय वोच्छामिं पत्तेयं जस्स जो आसी || १५० ।। १५५८ ॥
चक्मजमं च पसेणई य एते पियंगुवण्णाभा । अभिचंदो ससिगोरो णिम्मलकणगप्पभा सेसा ॥ १५१ ॥ १५५९ ॥
चंदजस चन्दकन्ता सुरूवपडिरूवचक्खुकन्ता य । सिरिकता मरुदेव इत्थीणं णामवेज्जाई ॥ १५२॥१५६०॥
संघणं [ १०२] संठाणं उच्चत्तं चैव कुलकरेहि समं । वणेण एगवण्णा सच्चाओ पियंगुण्णाओ || १५३ ॥ १५६१॥
पलितोत्रम सभाओ पढमस्सायुं ततो असंखेज्जा । ते आणुपुव्विीणा पुव्वा णाभिस्स संखेज्जा || १५४॥१५६२॥
१ एमा गाथा अस्याथ व्याख्यारूपाः सर्वा गाथाः १५७१ गाथापर्यन्तम् भाष्यरूपा एव इति मलयगिरिपादानां मतमिति भाति यस्मात् तैः " अवयवार्थ तु प्रतिद्वारं भाष्यकार: स्वयंमेव वक्ष्यति " इति व्याख्यानात् । द्रष्टव्या म० गा० १४९ व्याख्या । २ 'मं पमा को हा । ५ रुह को हा मदी । ६ ई को । इए हा म दी । संडा जे । १२ वा कुलगरपत्तीण संहा जे ।
म दी । ३ उज्जुगे म० ।
४ आयाया को महा
।
निष्पत्ती को हा मदी ९ देवोजे । १० वीमं तु णामाणि को । 'देवी कुल
गेहि को हा म । ८ हा दी। वीसाओ म। ११ नामाई हा म दी । १३
Jain Educationa International
७
For Personal and Private Use Only
www.jainelibrary.org