________________
२८४
विशेषावश्यकभाष्ये . [नि० १४०खेत्तस्स वि णिग्गमणं सरूवतो णत्थि तं जमक्किरियं । खेत्तातो खेत्तम्मि वि हवेज्ज दवातिणिग्गमणं ।।१५३५॥ उवयारतो व खेत्तम्स णिग्गमो लोगणिवखुदाणं च । लद्धं विणिग्गतं ति य जध खेतं राउलातो त्ति ॥१५३६।। दारं ।। कालो वि दव्वधम्मो णिक्किरिओ तस्स णिग्गमो पभवो । तत्तो चिय दव्यातो पभवति काले व जं जम्मि ॥१५३७॥ उवयारतो व सरतो विणिग्गतो णिग्गओ य तत्तो हैं । अधवा दुक्कालातो ण[१००-द्वि]रो व वालातिकालातो॥१५३८।। दारं ॥ भावो वि दव्यधम्मो तत्तो च्चिय तस्स णिग्गमो पभयो । दव्वस्स व भावातो विणिग्गमो भावतोऽव॑गमो ॥१५३९।। रूवादि पोग्गलातो कसायणाणातयो य जीवातो । णिन्ति पभवंति ते वा तेहिंतो तब्वियोगम्मि ॥१५४०॥ तत्थ पसत्थं मिच्छत्तण्णाणाविरतिभावणिग्गमणं । जीवस्स संभवन्ति य ज सम्मत्तादयो तत्तो ॥१५४१॥ एत्थ तु पसत्यभावप्पसूतिमेत्तं विसेसतोऽधिकतं । अपसत्थावगमो वि य सेसा वि तदंगभावातो १५४२॥ वीरो दव्वं खेत्तं महसेणवणं पमाणकालो य । भावो उ भावपुरिसो समासतो णिग्गमंगाई ॥१५४३॥ सामइयं वीरातो महसेणवणे पमाणकाले य । भावपुरिसा हि भावो विणिग्गतो वक्खमाणोऽयं ।।१५४४॥ • इच्चेवमाति सव्वं दव्याधीणं जतो निणस्सेव । तो णिग्गमणं वोत्तु वोच्छं सामाइयस्स ततो ॥१५४५।। 'मिच्छत्तातितमातो स णिग्गतो जध य केवलं पत्तो ।
1 व जे को। २ °णिकुडा त । ३ 'लाट ति को हे। ५ विगमो त । ५ रूवाई हे । ६ य जे हे । ७ सामा त । ८ आचार्य हेमचन्द्रमलधारिणा नियुक्तित्वेनानिदिष्टा तथापि हे. मुद्रितमूले नियुक्तित्वेन कथं स्वीकृतयं गाथा इति न ज्ञायते । आ.हरिभद्रमलयगिरिभ्यामपि न व्याख्यातेय गाथा । दीपिकायामपि नास्ति व्याख्या अस्याः गाथायाः । को मुद्रिते भाष्यगाथात्वेनैव स्वीकृता ।
For Personal and Private Use Only
Jain Educationa Interational
www.jainelibrary.org