SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [मि० ४५५ दीसति सामग्गिमयं सव्वमिहत्थि ण य सा गणु विरु[१४३ - द्वि०]द्धं । घेप्पति व ण पच्चक्खं किं कच्छभरोमसामग्गी । २१८७ ॥ ३८६ दीसति गाहा । यच्चापदिश्यते सर्व सामग्रीमयमुपलभ्यते, न चासावस्तीति । नन्वेतद्विरुद्धम्, सर्वानृतवचनप्रतिपत्तिवत् । अभाव सामान्ये वा सति किमिह न कूर्मरोमसामग्रीमयमुपलभ्यते । किञ्चेह न समता न विपर्ययो वेति ॥ २१८७ सामग्गिमयो वत्ता वयणं चऽस्थि जति तो कतो सुष्णं । अ णत्थि केण भणितं वयणाऽभावे सुतं केणं ॥ २१८८ ॥ सामग्गि० ० गाहा । स इह वक्ता भर्वांच्छुन्यतावचनं चैतत् सामग्रीमयत्वे २.ति सद्वा न वा ? यदि सन्न शून्यम् । अथाऽसत्केनाभिहितमनुश्रुतं वा भवतो वचनम् || जेणं चेर्ये णवत्ता वयणं वा तो ण सन्ति वणिज्जा । भावा तो सुण्णमिदं वयणमिणं सच्चमलियं वा ॥ २१८९ ॥ जेणं गाहा । आह यत एव न वक्ता वचनं वा अत एव हि वचनीया - नामप्यभावो भावानामतः शून्यमिति । उच्यते यदेतद्वक्तृवचनीयाभाववचनमिदं सत्यमनृतं वाभ्युपगम्येत भवता ? || २१८९ ।। किञ्चातः जति सच्चं णाभावो अघालियं ण पमाणमेतं ति । अन्वगतं ति व मती णाभावे जुत्तमेयं ति ॥ २१९० ॥ जति गाहा । यदि सत्यम्, नाभावः । अनृतं चेदप्रमाणम् । स्यान्मतिःअस्मद्वचनसत्यताभ्युपगमादभावप्रतित्तिरिति । तच्च न, यदस्माभिरुपदिष्टं सत्यमनृतं वा भवताभ्युपगम्येत नास्माभिः । न च सर्वाभावेऽभ्युपगमोऽभ्युपगन्ताऽभ्युपेयं च युक्तम्, अत एव भवत एवाभ्युपगमोऽभ्युपगमादिप्रतिपत्तेरिति ॥ २१९०॥ सिकतासु किरण तेल्लं सामग्गीतो तिलेसु वै किमस्थि । किं चण सव्वं सिज्झति सामग्गीतो खपुष्फाणं ॥ २१९१ ।। . सिकता० गाहा । किञ्चेहाऽभावसामग्रीमयत्वे सति न सिकतासु तैलोपलब्धिः तिलेषु च सति किं ? किञ्च न खपुष्पसामग्रयामेव सर्वोपलब्धिः ? समताविपर्ययो वेति ॥ २१९१॥ समता-विपर्यय १ नचायविस इति प्रतौ । २ शून्य मद्भासत्के - इति प्रतौ । ३ वचनत्वात् इति प्रतौ । ४ चेव को है । ५ 'मिदं को हे । ६ जुत्तमेतं पि जे । जुज्ञ्जए तंपि को ७वित को हे । ८ कि व हे को। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy