SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ३८४ विशेषावश्यकभाष्ये [५नि०४५५ज वा जदत्थि तं तं घडो ति सव्वघडतापसंगो को । भणिते घडोऽस्थि व कधं सवस्थित्तावरोधो ति ॥२१७८॥ ___जं वा गाहा । यद्वा यदस्ति तत्तद् घट इति यदपदिश्यते सर्वस्य घटत्वमिति कः प्रसङ्गः ! तथा, यो घटः स एवास्ताति कथमिह घटमात्र एव सर्वास्तित्वावरोधः ? ॥२१७८॥ अत्थि त्ति तेण भणिते घडोऽघ[१४३-म०]डो वा घडो तु अत्थेव । चूतोऽचूतो न दुमो चूतो तु जघा दुमो णियमा ॥२१७९।। अस्थि गाहा । तस्मादस्तीत्युक्तेऽनेकाश्रयत्वादस्तित्वस्य घटोऽघटो वा गम्येत, घट इत्युक्ते तु नियमत एवास्ताति, यथेह वृक्ष इत्युक्ते चूतोऽचूतो वा स्याच्चूत इत्युक्ते तु वृक्ष एवेति ॥२४७९॥ 'किन्तं जातं ति मती जाताऽजातो-भयं पि जमजातं । अध जातं पि ण जातं किं ण खपुष्फे विचारोऽयं ॥२१८०॥ किन्तं गाहा । यच्चापदिश्यते यदेतत् 'जातं जातमेव तत्, न जायते; अजातं न जायते, जाताजातं न जायते इति । एतदसि प्रष्टव्यः-किं तजातं नाम देवानांप्रियस्य यत् सर्वथा न जायते ! ननु जातं सर्वथा वाऽजातमिति विरुद्धम् । अथ जातमप्यजातमतः खरविषाणे किमयं विचारो न स्यात् । को वा विशेषहेतुः ते यदसत्त्वसामान्ये घटादिप्वेवायं विचारो न खरविषाणादिषु ? कथं समता, विपर्ययो वा न स्यात् ? स्यात्-'जातमिति परबुद्धयाऽभिधीयते । ननु स्वपरमतिविशेषणमनर्थकम् , तदभ्युपगमे वा पक्षहानिरित्युक्तम् ।।२१८०॥ जति सव्वधा ण जातं कि जम्माणंतरं तदवलंभो । पुव्वं वाऽणुवलंभो पुणो य कालंतरह तस्स ॥२१८१।। जति गाहा । यदि सर्वथा न जायते कार्य घटादि, किमिह पिण्डावस्थायामनुपलभ्यमानो घटस्त जन्मानन्तरमुपलभ्यते ? पुनश्च कालान्तरोपरतः पिण्डावस्थायामिवानुपलभ्यः ? कुतोऽयं विशेषः ? ॥२१८१॥ जध सव्वधा ण जातं जातं सुण्णवयणं तथा भावा । अध जातं पि ण जातं पभासिता मुण्णता केणं ॥२१८२॥ १ घडो त्ति जे को। २ किं तं को हे। ३ जद जातं त को हे । ४ त् ज्ञातं मेत ज्ञातं न--इति प्रतौ। ५ यदसंत्व समोनो घं-इति प्रतौ। ६ स्याज्ञात-इति प्रती । ७ वि त को है। ८ 'रहितत । ९ पयासि त है। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy