________________
३७६
विशेषावश्यकभाष्ये
नि०४५१
तस्स गाहा । णिच्चो गाहा । सो जति गाहा । असतो गाहा । आह-स यदि शरीरादर्थान्तरमतस्तदनुविशन्निश्वरन् वा किं नोपलभ्यते ! उच्यतेअनुपलब्धिद्वैविध्यात् । तत्र द्विविधानुपलब्धिः-स्तोऽसतश्च । तत्रासतो[नुपलब्धिः खरविषाणस्य । सत]स्त यथा-अतिविप्रकर्षादति सन्निकर्षादतिसौम्यात्मनोऽनवस्थानादिन्द्रियार्थदो बयात् मति दुर्वलत्वादशक्यत्वादावरणादभिभवात् सामान्यादनुपयोगादनुपाय द्विस्मृतेर्दुरागमात् मोहाद्विदर्शनाद् विकारादक्रियातोऽनधिगमाच्च ।
तत्रातिवित्रकर्णा(पा त् स्वर्गादीनाम् , अतिसन्निकर्षाद क्षिपक्ष्मादीनाम् , अतिसौम्यात् परमाणोः, मनोऽनवस्थानाद् विक्षिप्त चेतसाम् , इन्द्रियार्थदौर्बल्यादिन्द्रियार्थानामतिदुर्वलत्वाच्छास्त्रार्थविशेषाणाम् , अशक्यत्व त् स्वमस्तकादोनाम् , आवरणान्निमीलितलोचनानाम् , अथवा कुड्यादिव्यवहितानाम्, अभिभवनादहि ताराणाम्, सामान्यात् सूर लक्षितस्यापि मापादेः समानराशिप्रक्षिप्तस्याप्रत्यभिज्ञानात्, अनुपयोगादनुपयुक्तस्य शेषविषयागाम् , अनुपायाद् गवादीनां शृङ्गादिभ्यः पयसः, विस्मृतेः पूर्वो. पलब्धस्य, दुरागमात्तत्प्रतिरूपकविप्रलम्भितमतेहेम्नः, मोहात्तत्वस्य जीवादेः, विदर्शनादन्यस्य शुक्लादेः, विकाराद् बालकालोपलव्धस्य वृद्धतायामप्रत्यभिज्ञानम् , अक्रियातो वृक्षमूलादीनाम् , अनधिगमादनध्ययनाच्छास्त्रस्येति । यस्मादियमे कान्नविशतिविधानुपलब्धिः सतां भावानाम् , अतो गृहाण-आत्मनोऽमूर्तत्वात् कार्मणस्य चातिसौदम्यादनुपलब्धि भावात् । स्यात्-अनुपलब्धिद्वैविध्यात् कुत एतत् सत एवान्मनोऽनुपलब्धिास्त इति ? उच्यते-ननुक्तमनुमानसद्भावादित्यादि ॥२१३५-३८॥
देहाणण्णे व्वे जिये जमग्गिहोत्तादि सग्गामस्स । वेतविहितं विहण्णति दाणादिफलं च लोगम्मि ॥२१३९॥ विण्णाणवणादीणं वेदपताणं प[१४०-द्वि०]दत्थमविदंतो । देहाऽणण्णं मण्णसि ताणं च पताणमयमत्यो ॥२१४०॥
देह० गाहा। [विण्णा० गाहा) । देहानन्यत्वे चात्मनो यद 'अग्निहोत्रं जुहुयात् स्वर्गकागः' इत्यादि मियानुष्ठान वेदविहिन विधातः, लोके । दानादि क्रियाफलविशेषाणाम् , अनिष्टं चैतत् , क्रियाफलदर्शनात्, कृप्यादिवदित्यायुक्तम् ।
विज्ञानघनादिवेदपदानां वाक्यार्थमविदन् भवानेवमभिमन्यते- 'न देहाद पुरुषः' इति । तन्मैवं मंस्थाः । नैषां पदानामेप वाक्यार्थः । किं तर्हि ? विज्ञानधनाख्यपुरुष एवा मूतेभ्योऽथान्तरम् । अत एव चोक्तम् एप भूतसहातो विद्यमान कर्तृकः खल्वादिमत, प्रतिनियताकारत्वाद् घटवद् । अस्य यः कत्ता स पुरुष इति ॥२१३९-४०॥
१ व .को हे त । २ तुमत्थमयि त । तमत्थम को है।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org