SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ नि० ४५५] शून्यवादनिषेधः। छिण्णम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्यातो पंचहि सह खण्डियसएहिं ॥४५२।।२१४१॥' ते पव्वइते सोतुं वियत्तो आगच्छति जिणसगास । बच्चामि णं वदामि वंदित्ता पज्जुवासामि ॥४५३।२१४२।। आभहो य जिणेणं जातिजरामरणविप्पमुक्केणं ।। णामेण य गोत्तेण य सव्वष्णूसव्वदरिसीणं ॥४५४॥२१४३।। कि मणे पंच भूता अस्थि व णस्थि त्ति संसयो तुझं । वेतपताण य अत्थं ण याणसी तेसिमो अत्थो ॥४५५।।२१४४।। भूते सु तुज्झ संका "सिविणयमाओवमाई होज्ज त्ति । ण वियारिज्जताई "भयंति जं सवधा जुत्तिं ॥२१४५।। भूतातिसंसयातो जीवातिसु का कध त्ति ते बुद्धी । तं सव्य मुण्णसंकी मण्णसि मायोवमं लोअं ॥२१४६।। छिण्ण म्मि गाहा । ते पव्व० गाहा । आभट्ठो. गाहा । किं मण्णे गाहा । भूतेसु गाहा । [भूता० गाडा] हे व्यक्त ! भूतेषु भवतः सन्देहः-स्वप्नमायोपमानीमानि स्युर्यतो न जिज्ञास्यमानानि युक्तीः संसहन्ते । तसंशयाच्च जीवक्रमादिषु का कथा ? भूतविकाराधिष्टानाल्लोकमेव हि मायोपमानमभिमन्यसे ।।२१४१-४६।। जध किर ण सतो परतो णोभयतो णावि अण्णतो सिद्धी । भावाणम वेकखातो वियत्त ! जय दीह हुँस्साणं ।।२१४७।। जध गाहा । भक्तोऽभिप्रायो यथा किल न स्वतः, न परतः, नोभयतः, न चान्यतः सिद्भिः सम्भाव्यते भावानाम् , हरबर्द दिव्यपदे ददत् । इह न हस्वं स्वतः सिध्यति दीपिक्षत्वात् । न परत , परप्रसिद्धचभावात् । नोभ्यतः, तदुभयाभावात् । न चान्यतोऽनपेक्षत्वात् । आह च "न दीर्धेऽस्तीह दीर्घत्वं न हस्ते नापि च द्वये । तस्मादसिद्धिः शून्यत्वात् सदित्यास्यायते क हि ?" १ इति तृतीयगणधर वादः समाप्तः॥ त । 'तु त को। 'त्त है। ३ 'तीत 'छई मीम । ५ मा को तहे ही ह । मि म । '. 'जि है को दी हम । ६ मणि दी हा । ७ मण्णे अस्थि भूया उदाहु णयि हे का त । ८ 1.4 मथि मदी हा । ९ तुझं म दी हा । १० सुवि' त को हे। 11 चयं त । भ को । १२ णाषि वणजे 1१३ दीहह को है। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy