SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ इसित्ता- कहा मणमणस्स मणसा अल्लीणा य चिर-काल-पवसिद-तावसं कयक (व) र-रयारुणं आसमपद- देवकुलियं उडवगं च । गदा । तं च पञ्चवख तत्थ य बहुं विलविदूणं पिदुणो चिन्द ( इ) गं पितरं पिव दट्टु पेरम-मह- दुक्ख पेल्लिदा मोहमुवगदा । विलविदुं पयत्ता हातात ! हा जणग ! हा मह ओरस-सिणेह - पूरिद ! हा, सुचिरेण य आसत्था अज वसण-भागिणी जादा हं तुह वियोगे । हा पिति ! हा मज्झ गुरु ! महायस ! दे ता बाहरसु ममं भीदं दुक्खिदं सरणागदं । सरणागद- वच्छला हु सप्पुरिसा । अवि य V Jain Education International दूसह - सो अभिहदं दुहिदं सरणागदं च भीदं च । उदाघएघ (?) अघणं धूदं वैसणहुदं तात ॥ आसि मै पुरि- संप (१ मि ) दं रण्णं तुमम्मि जीवंते । एहिं पुण तुइ विरहे हा अंदि-भेरवं जादं ॥ जैदि जीवंत चिय पेच्छंती ते इधागदा अज्जं । तो एस महतो मह वसणा चित्रय ऊसवो होतो ॥ एवं बहुं विलविदूणं पुणरवि उडयं गदा | तत्थ य रुअमाणी पउमपत्ताणिदेणं पाणिएणं तं आयतणं उडवगं च पिउणो भत्ताए संमज्जिदोवलित्ताई सुन्भूदाई करेदि । पच्चासन्न -परिस (व) डिद-पत्त - पुप्फ-फल-कदाहारा णाणाविधसगुण-सावदो रसिद सद- वित्तत्था, एगागिणा अडवीए पवणाहद- पंडु-पत्ताण वि सद्देण उब्वियंती तत्थ रुअंती परिवसदि । पंचमयस्स वरिसरस तत्थ भागदा सबरर-पुलिंद - लुद्ध-जादीणं च घरिसणा भीदा एगागिणी परिवसदि । चितेदि य कि णाम अहं अक्खंडिद-सीला वसेज्जामिहा (ह) जध पक्क-मंस खंड पिव (जधा ) सव्व तक्कणिज्जाउ हु इत्थियाउ । ततो सुमरिदा य तोए पुत्र्वं से पिदुणा जोवमाणेणं ओसधी दंसिदा, भणिदा य तेण-पुत्त ! एसा ओसी जह कि पि इत्थीए फाटेदुणं वामोरुए क्खिम्मदि, ततो सा सकल-विणिहि (ह) द - इत्थि - लिंगा पणट्ट-थणया सुव्वत्तं पुरिस-रूविणी होदि । उ []ढिदाए पुण पुणरवि इत्थिया चेव | दाहिणोरुणिक्खदाए वा पुरिसो इत्थी भविस्सति । एवं सुमस्तूिणं तीय गहिदा ओस), णिहिदा य दियाए काले१. परभूमंद खं० मो० विना ॥ २. दसो अभि० खं० मी० विना ॥ उदाएध ३. विना ॥। ५. महं पुरिसेदं पुरिव रणं खं० मो० मो० विना ॥ ४. वसणदुद्दतात खे० विना ॥ ६. अजदि खं०म० विना ॥ ७. ओ जदि खं०विना ॥ १३५ For Private & Personal Use Only www.jainelibrary.org
SR No.002648
Book TitleVasudevahimdi Madhyama Khanda Part 1
Original Sutra AuthorDharmdas Gani
AuthorH C Bhayani, R M Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages422
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy