________________
३२
कित्तीए सिरीए जा खणेण विहडेर पिसुण-मित्ति व्व । देहं पुण दुग्गंध हवेइ भोगेहिं किं तेहिं । । ३५० ।। किंपागफल - समाणेहिं तेहिं किं तह असार - भोगेहिं ।
यहि वि किं कज्जं अदंसणं जाण मरणंते । । ३५१ । । जाइ - 'सुकुलेहि किं तेहिं एत्थं जं हवइ कम्मदोसेण । विप्पो वि हवइ मिच्छो मेच्छो वि दिओ सुकम्मेण । । ३५२ ।। रूण तेण किं जोयणम्मि जं हवइ भूसणाईहिं ।
[ ए ]हिं होइ अबलो बलेण किं तहय सारेण । । ३५३ ।। (५०अ ) विज्जा - विन्नाण- गुणेहिं तेहिं किं जे न धम्म- कज्जम्मि । ता कह कीर गव्वो कुल बल - सिरि- जाइ - रूएहिं । । ३५४ । । परमत्थओ य निय- जणणि जणय - सुहि बंधवा विभव-बंधो। आहरण भूसणारं रंगे नड - वेस - सरिसाई । । ३५५ ।।
भणियं च आगमे
सव्वं गेयं विलवियं सव्वं नट्टं विडंबणा ।
सव्वे आभरणा भारा सव्वे कामा दुहावहा' । । ३५६ । । ( ५० ब ) एत्थंतरम्मि विउसो पुरोहिओ आगओ तमत्थाणं । दिण्णासो बइट्ठो मंतं भणिऊण रायस्स । । ३५७।। भणिओ निवेण 'दियवर ! धम्मो धम्मट्ठियाण को सुहओ । मह धूया जेणेसा धम्मत्थे सरइ अरिहंतं ' । । ३५८ ।। भणियं दिएण 'नरवर ! मूलं धम्मस्स होइ जीवदया । सच्चं पर- धण - दारस्स वज्जणं तह य संतोसो । । ३५९ ।। उक्तं च ऋषभिः
-
(५१अ ) अहिंसा सत्यमस्तेयं त्यागो मैथुन - वर्जनम् । पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । । ३६० ।।
१. सुकलेहि . २. अचलो. ३. चलेण. ४. परोहिओ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org