________________
३३
एस गिहित्थाण कओ धम्मो परिवार - पोसण - रयाणं । ताणेण गिहित्थाण होइ धम्मो सया देव ! | | ३६१ ।। तथा च
खण्डनी पीषणी चुल्ली उदकुम्भ प्रमार्जनी । पञ्चसूना गृहस्थस्य तेन स्वर्गे न गच्छ ( ५१ ब ) ति । । ३६२ ।। न्यायेनोपार्जयेद्रव्यं त्रिभागं तस्य कारयेत् । 'रक्षेदेकं व्ययेदेकं धर्मे चैकं नियोजयेत् । । ३६३ ।।
दुहियाण दुत्थियाणं छुह- तरहा पीडियाण दीणाणं । रवि-कर- पवित्त - दिवसे दाणं देयं न रयणीए । । ३६४ । । अब्रह्मचारिणे पात्रे यो दानं दातुमिच्छति । स दग्ध्वा चन्दनं मूढो भस्मना लाभमिच्छति । । ३६५ ।। ( ५२ अ ) हुयवह- पूया पियराण तप्पणं न्हाण-पिंड - कज्जं च । रवि-करपवित्तमेयं दिवस- कयं बहु - फलं होइ | | ३६६ ।।
उक्तं च
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ।
नक्तं तद्विजानीयान्न नक्तं निशि भोजने । । ३६७।।
-
यतः -
सर्वस्य धर्मकार्यस्य साक्षिभूतो दिवाकरः ।
तस्मात् कारयेद् धर्म साक्षिभूते दिवाकरे । । ३६८ ।। त्रयी - तेजोमयो भानुरिति वेदविदो विदुः ।
तत्करैर्यत् पवित्रं स्यात् तत् शुभं कर्ममाचरेत् । । ३६९ । ।
नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः । । ३७०।। (५२ब) एसो गिहत्थ - धम्मो पयडो नरनाह ! तुह म[क] हिओ । धम्मोवरसगा तह य निसुणि गुरुणो विसेसेण | | ३७१ । ।
१. रक्षादेकं . २. पात्रं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org