________________
३४
तं जहाजीवदया-गुण-कलिया खंति-परा जे तिकालमज्झयणं। कुव्वंति नियम-सहिया बंभच्चेरं च पालंति।।३७२।। सज्झाय-'झाण-निरया तिकाल-संज्झुज्जया य वेय-विऊ। गिण्हंति न निव-दाणं कुणंति न हुकरिसणारंभ।।३७३ ।। उक्तं चसंवत्सरेण यत् पापं कुरुते मत्स्य-बन्धकः। अधोमुखेन काष्ठेन तद्दिनैकेन लागली।।३७४ ।। यतो धर्मोत्तमो विप्रो गुरु-देवेषु भाषिणम् (देवैः भाषितम्)। वर्जितं तेन (५३अ) विप्रस्य कर्षणं धर्मकर्षणम् ।।३७५ ।। तिल-लोह-कणय-पुरिसं गो-भूमि-परिग्गहं च जुत्तहलं। एवं खु महादाणं आजम्मं जे न गेण्हंति।।३७६।। भणियं चअप्प-भारेणं जाणं सुहेण जह तरइ सायरं दुगं। अप्प-परिग्गह-भूओ तारइ विप्पो वि तह स-परं ।।३७७।। अन्नं चसेवा-वाणिज्ज-किसि-धूमकम्म-वेजत-नट्ट-गेयाई। (५३ब) धाउव्वाय-रसंजण-कुमंतवायं वसीयरणं ।।३७८ ।। वेयाण विक्कयं जे इमाई वजंति पावकम्माई। ते विप्पा गुरुणो णरवरिंद ! भणिया सुसत्थेसु।।३७९ ।। तह यछ-क्कम्म-रया विप्पा पढंति पाढंति दिति दाणाई। गिण्हंति अप्प-दाणं कुणंति जन्नं करावंति।।३८० ।। तथा च
१. ज्झाण. २. रसंज्जण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org