________________
१२२
धम्मस्स दया मूलं दयाए सुतवो तवस्स तह नाणं । नाणस्स य नेव्वाणं ता जुत्तं सुयणु ! तव - रयणं । । १३७६ ।। रायसुयाए भणियं ( २०० ब ) जइ एवं ता सजोगि णिद्दिट्ठो । अम्मे जुज्जइ काउं तवो चले जोयणे जीए । । १३७७।। एवं रायसुया सा सीलवईए समं पसंनत्थि ( ? ) । सव्वंग सुंदरो करइ चित्तमासो तवो भणिओ । । १३७८ । । तं जहा
सिय-पक्खे जिणपूयं करेवि एगंतरोववासेहिं । एगंतरयं च तहा पारणयं 'अंबिल - विसुद्धं । । १३७९ ।। अंते जिणाणं पूया करेवि दाणं मुणीणं दायव्वं । दुहियाणं दुत्थियाणं करुणाए तहा सत्तीए । । १३८० ।। चेत्तस्स किण्हपक्खे निरुजसिहो नाम करेइ एवं पि । कारावेइ तिगिच्छं गिलाण - मुणि सावयाणं च । । १३८१ । ।
बत्तीस - अंबिलाई एगंतरिएण एग-भत्तेण ।
सा करइ परम - भूसण - तवेण भणि ( २०१अ ) याइ भावेण । । १३८२ । । आहरणं च जिणाणं दाउ 'अण्णे वि कुणइ विविह-तवे । सोहग्ग- कप्परुक्खो रोहिणि चंदायणाईणि । । १३८३ ।। रयणावलि-मुत्तावलि य भद्द - महाभद्द - सव्वओभद्द | एरिस तवे कुणंती तत्थठिया सट्ठि - वरिसाई । । १३८४ । । अन्नम् दि सुहयं सुहासणत्था सुदंसणा देवी । सुवयंसियाए एगाए सायरं सुयणु ! विण्णत्ता । । १३८५ । ।
' वद्धाविज्जसि सामिणि! तुह जणणि सुजणय - कुसल - सीलेण । (२०१ब) कमलागम [णे ]ण इमेण संपयं सोक्ख जणएण । । १३८६ । ।
-
१. अंबल. २. अण्णो. ३. विद्धाविज्जसि.
एत्थंतरम्मि कमला वि आगया पणमिऊण चलणेसु । देवीसुंदसणाए पडिकुसलं साहए सव्वं । । १३८७ । ।
Jain Education International
For Private & Personal Use Only
www
www.jainelibrary.org