________________
१२१
पालयितुः परं पुण्यं हारयितुरधोगतिं पालनीयमिदम् तस्मादानं भूपैर्विचक्षणैः ।।१३६८।। गता गच्छन्ति यास्यन्ति धरा(१९९ब)यां ये धराधिपाः। न केनापि समं प्रायर्गच्छन्त्येषा वसुन्धरा।।१३६९ ।। सकलधरायं राज्यं चपलं चपलाश्च सम्पदा नृणाम्। चपलं च जीवितं तेषां निश्चला हि कीर्तिः परं चैका।।१३७०।। इत्येवं श्रीदेवी-सुदर्शना कारिते जिनायतने। शासनमिदं प्रशस्तं धनपालः सम्प्रत्यलेखि।।१३७१।। शासनमिदमिति।
इय भरुयच्छ-नयर-निवेसिय-सिरि-संवलिया-विहारस्स सुंदसणा चरिए निम्माविय-जिणभवण-वण्णणो नाम दसमो उद्देसो समत्तो।।
सुंदसणाए सुरलोय-गमण-वण्णणो नाम एगारसमो उद्देसो।
इय पडिपुण्णं काउं पइदियहं जिणहरम्मि गंतूण। पूएइ जिणं तं मोह-मोहिया सा सयं विहिणा।।१३७२।। नव-नव-संवेगपरा(२००अ) तिकाल-न्हवणऽच्चणं पक्कुव्वंती। निच्चं दाणं दिती गमेइ कालं समाहीए।।१३७३ ।। अण्ण-दिणे सा भणिया सीलवईए सुजिणहरं रम्म। एतो च्चिय भणिओ जिणवरेहिं तप-संजमो अहिओ।।१३७४ ।। ता एयस्स किसोयरि ! असारदिट्ठस्स एत्तियं सारं। जं किजइ तवरयणं सासय-सुह-कारणं 'नूणं ।।१३७५ ।।
अवि य१. श्रीदेव. २. भूणं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org