________________
१२०
यस्या वि ( १९८ अ ) बुध-बुधैरप्यनेकधा पाद- पङ्कजं विनुतम् । श्रीमज्जिनेन्द्र - वाणी सा देवी नः श्रुतं दिशतु । ।१३५६ ।। एक - द्वि-त्रि- चतुःपञ्च - षष्ठ - खण्डधराधिपाः । एक ग्रामधिपा शृण्वन्तु वचो मम । । १३५७ ।। भो भो कृतपुन्या ! ये परोपकारोद्यताः कुलीनाश्च । भवभीताऽहं तेषां करोमि विज्ञप्तिकामेताम् । । १३५८ । । यस्मान्नलिनी-दल-गत जल - लव सदृशं हि जीवितं वीक्ष्य । 'शरदभ्र - सममालोक्य सम्पदं कुरुत जिनधर्मम् । । १३५९ । । श्रीमन् 'सिंघल (१९८ब) द्वीपाधिपस्य श्रीचन्द्रगुप्तराजस्य । दुहिताऽहं तस्य विभोः सुस्मृत- प्राग्जन्म - गुरु- दुक्खा । । १३६० ।। नाम्ना सुदर्शना जन्म-मरण भीता, समागता चाऽहम् । भृगुकच्छ - महानगरेऽकारि ममेदं जिनायतनम् । । १३६१ । । श्री लाटदेश - राजा जलधि-तटे नर्मदा नदी तीरे । कल्याण- राज्य - विजयी श्रीमज्जितशत्रु - नामाऽसौ । १३६२ । । या निदर्श- दिनान्तर्गज-तुरङ्गाक्रान्त-नगर-गोष्ठानि । ग्रामाणि चैष राजा तेषामुपयोगमाख्यामि । । १३६३।। श्री शकुनिका (१९९अ ) विहारे श्रीमन्मुनिसुव्रताय तीर्थकृते । अष्टौ ग्रामशतानि प्रहृष्ट- जन - वासित - रम्याणि । । १३६४ । । वेलाकूलान्यष्टावष्टौ नगराणि कोटट् बद्धानि । प्राच्यां घोटकगन्धूपुर - पर्यन्तानि लिखितानि । । १३६५ । । विदितं च 'दक्षिणेनापि हस्तिमुण्डकपुरेण कृतसीमन् । एतन्मया प्रदत्तं पालयितव्यं च युष्माभिः । । १३६६ ।। दातुर्यत्पुण्यं स्यात्पालयितुरसंशयं तदेव स्यात् । यो भवति यदा राजा लभते च फलं तदा सोऽपि । ।१३६७ ।।
-
-
अन्यच्च
१. सरदभ्र. २. सिंहल. ३. सुदरिसणा. ४. सकुनिका. ५. दक्षणे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org