________________
११९
कंसाल-तिलिम - काहल (१९६ ब ) मउंद - झल्लरि - हुडुक्क - वर - वंसा । भंभा-मडव्व-मद्दल-पणव - महासंख - संजुत्तं । । १३४३।।
एयं नंदीतूरं जिणभवणे निवसुयाए वज्जंतं । नाव- गायण - वायणेहिं सहियं तहा दिन्नं । । १३४४ । । निज्जिणिय-मयण- कोडंड - कुडिल - घण - कसिण- खिविय - भमुहाणं । अट्ठविह-भरह - भाविय- नवविह-रस- पुलइयंगाणं । । १३४५ । । उवहसिय-तिलोत्तिम-मयण (१९७अ) - सूर-पह-णंद- सुर- जुवांणीणं । दिन्नं सहस्समेगं धण - कणय समिद्ध-विलयाणं । । १३४६ । । भंडारिय - पंचउलिय - वेकरणिय लेखणाइया सचिवा । भत्तिवंता (त) - पहाणा निरूविया गोठिया तत्थ । । १३४७ ।। तंबोलिय-मालिय- हट्ट - भवण - उज्जाण - वावि-कयसोहं । पासेसु जिण समिद्धं निवेसियं वरपुरं रम्मं । । १३४८ । । दुहियाण दुत्थियाणं पडिपुण्णा सयल-भक्ख भोजेहिं । करुणा दाणसाला निरूविया रायधूयाए । । १३४९ ।। सत्थत्थ- सत्थ - कुसले रोगीणं रोग सामगा विज्जा । भत्तोसह - पडिपुण्णा णिरूविया रोगसाला य । । १३५० ।। आहार- पाण-वत्थोसहाइ - दाणाहिं सं (१९७ब) जुयं काउं । चउविह- संघस्स कए विचित्त-भवणं विणिम्मवियं । । १३५१ । ।
एगारसंग - चउद्दह-पुव्वधराण सुसाहु-वसहाणं । नाणस्स भत्तिपुव्वं निरूवियं फासुयं दाणं । । १३५२ ।। आसोय-बउल-चंपय-पाडल - मंदार - सुरहि- कुसुमेहिं । पडिपुण्णुज्जाणवणं निरूवियं नंदणवणं व । । १३५३ ।। इमाइ सव्वं पडिपुण्णं कारवेवि जिणभवणे । सम्माणिऊण विउसे लिहावए सासणं विउलं । । १३५४ । ।
तद्यथा
-
यस्यानत-सुरपति-मुकुटकोटि- माणिक्य - घृष्ट-क्रम- युगलम् । सुरपति - विबोहिवितुरं (?) स पातु वः सुव्रतजिनेन्द्रः । । १३५५ । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org