________________
११७
अण्णोण - विणिज्ज (१९३ब ) य - रूय-सोह - पुत्तलिय विरइय करोडं । वर - थंभ - निवेसिय- सालिहंजिया - पंति - रमणीयं । । १३१९ । ।
ससि - सूर - कंति - मणि जडिय - सहस- सिहरग्ग- लग्ग - णह - मग्गं । दिप्पंत - रयण-कर-नियर - परिभविज्जंत - रवि - किरणं । ।१३२० ।। सिहरग्ग-निवेसिय- रयण जडिय - कणयमय-कलस-कय-सोहं । वर - रूय - निवेसिय- सिंघकन्न पासाय - णामकं । । १३२१ । । सिंघकण्ण- पासादो नाम ॥
विलुलंत-धवल-धयवड- णिवारियासेस - णहयर - विमाणं । परिभविय - सुरविमाणं व्व जिणहरं हरिय-भव - - वासं । । १३२२ । ।
मरगयमय-वीस - धणुप्पमाण - सुव्वयजिणस्स वर - बिंबं । इंदपयम्मि गजो से (?) (१९४ - अ) निवेसियं दार दिट्ठिए । । १३२३ । । तं च केरिसं
सोमं थिरं विसालं सुद्धं पयईए सुंदरं सुहयं ।
-
निज्जिय ससि सूर पहं नासिय जय जीव संतावं । । १३२४ ।। चउपासेसु विसालं चउवीस - जिणालयं करावेवि । गयण - धोलंत - वर-धवल - धय' वडाडोव - रमणीयं । । १३२५ । । नियवण्ण- पमाणुवलक्खियाओ तित्थंकराण पडिमाओ । काराविऊण विहिणा णिवेसियाओ सुठाणेसु । । १३२६ ।।
चवीस जिणालयं ।
तत्थ पइट्ठा (१९४ब ) - समए विचित्त - बलि- - पुप्फ-फल- सुकंदे य। अक्खय-जवारयाई जं किं चि मुणीहिं परिकहियं । । १३२७ । ।
तं सव्वं पडिपुणं सविसेसं कारवेवि जिण - पुरओ । ढोएइ भाव - सहिया सवित्थरं विविह वत्थूहिं । । १३२८ । । जाइ-कुल-भत्ति-सु[इ]बंभयारि - संपुण्ण - देह - सिय-वत्था । बत्तीस - सक्क - रूया सुसावया जिण मए कुसला । । १३२९ । ।
-
१. वडाडोय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org