________________
११३
-
जाइ-कुल- वित्त (१८९अ ) - गुरु - विणय - सुयण सम्मत्त भत्ति-संजुत्ता । रागाइ - दोस - रहिया उदार - चित्ता महासत्ता । । १२७२ ।। जिण - भवण - बिंब - करणे एए अहियारिणो य उक्कोसं । अण्णे विभत्ति - जुत्ता जहन्नयाए ण पडिसिद्धा । । १२७३ । । एयारिस- गुण - जुत्ता तुमं च खलु एत्थ तुज्झ अहिगारो । ता समवसरण - ठाणे जुज्जइ तुह जिणहरं काउं । । १२७४ ।। एयं पवित्त-ठाणं जिणिंद - वाणीए जइ विगय- दोसं । विहिणा जिणेहिं भणियं करेज्ज इह मंगलं तहवि । । १२७५ । । विहि (१८९ ब ) णा सव्वं पि कयं बहुफलं अत्तणो हवइ सुहयं । विहि- वज्जियं कुणतो न पावए तप्फलं अइरा । । १२७६ । । कय - किच्चा भयवंतो तित्थयरा तियस विहिय वर - पूया । जिण - भवण- बिंब-पूया ता विहिणा कुणह भत्तीए । । १२७७ ।। दिसि - देवयाण पूया विहिणा काऊण दिज्जए दाणं । सम्माज्जह सुयणए पूएज्जह णयर - लोयं च । । १२७८ । । जिणभवणत्थं च दलं अनिमित्तं तं विसेसमोल्लेण । ( १९० अ ) गहियव्वं जयणए जम्हा धम्मत्थमारंभी । । १२७९ ।। सल्लाइ -सयल - दोसे भूमीए सोहिऊण जत्तेण । कायव्वं जिणभवणं जेण सया जायए पूया । । १२८० । । विणाणिय- कम्मरा विसेस - दाणेण तोसिया काले । इच्छंति कज्ज - सिद्धी सकज्ज - सिद्धीए निव्वाणं । । १२८१ । । वीस - धणु-माण - कलियं मरगय रयणम्मि सुव्वय- जिणस्स । तह कारवेज्ज बिंबं आणंदयरं जहा होइ । । १२७८२ । । भणियं च
१. भुवणं.
-
जो जिण 'भवणं दंसण- पहावणत्थे करेइ भावेण । भोत्तू सयल पुहई सो कीलइ सुर - विमाणेसु । । १२८३ ।।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org