________________
३८
जो 'भंजइ काम-गइंद-कुंभ-दिढ-दारणेक्क-सीहो व्व। कोह-महानल-विज्झवण-सार-गुरुपलय-मेहो व्व।।४१८।। लोह-भुयंगम-गरुडो व्व(६०अ)मोह-तरु-भंजणेक्क-हत्थि व्व। गुरु-माण-सेल-निच्चूरणेक्क दिढ-वजदंडो व्व।।४१९।। सर्वज्ञः सर्वगुरुः सर्वीशः सर्व-सौख्य-दातां च। सर्व-'नत-पाद-पद्मः सुसर्वदः सर्व-जीव-हितः ।।४२० ।। क्षुधा तृष्णा भयं द्वेषो रागो मोहश्च चिन्तनम्। जरा रुजश्च मृत्युश्च खेदः स्वेदो मदोरतिः।।४२१ ।। वञ्चनं जननं निद्रा क्रोधो अष्टादशं ध्रुवा। (६०ब) एते यस्य न विद्यन्ते परमात्मा स उच्यते।।४२२।। इय अट्ठारस-गुरु-दोस-वजिओ सयल-कम्म-मल-मुक्को। वण्ण-कला-सर-रहिओ निरंजणो को वि परमप्पा।।४२३ ।। सो देवाणं देवो केवल-नाणावलोइय-पयत्थो। कुवलय-फलं व्व सव्वं पि तिहुयणं जो करे नियइ।।४२४ ।। सासय-सुक्ख-निहाणं अप्पडिहय-नाण-दसण(६१अ)-चरित्तो। तियसिंद-नमिय-चलणो अरिहंतो ताय ! सो देवो।।४२५।। निसुणेह तहा गुरुणो उज्झिय-घर-वास-पुत्तय-कलत्ता। परिचत्त-विसय-संगा जीवाइ-पयत्थ-गइ-भावा।।४२६ ।। दुद्धर-पंच-महव्वय-गुरु-भारुव्वहण-धीर-धूर-धवला। सतरसविह-संजम-सील-भार-निव्वाहण-समत्था।।४२७ ।। दूसह-बावीस-परीसहाण परिसहण-वर-महासत्ता। वि(६१ब)ज्झविय-कोह-जलणा-निरुद्ध-मण-वाय-काय-पहा।।४२८॥ सज्झाय-झाण-वावड-परायणा-नियम-संजमुज्जुत्ता। खम-दम-संतोस-परा तिण-मणि-रय-कणय-समभावा।।४२९ । । परिचत्त-राग-दोसा परिसोसिय-चउ-कसाय-ववसाया।
आहार-“मेत्त-कय-दिण-परिग्गहा मुणिवरा भणिया।।४३० ।। १. भुंजई. २. गुरुयलय. ३. नतःपाद. ४. महोरतिः. ५. मत्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org