________________
५८
पद्मसुन्दरसरिविरचित
वर्षतुमस्रजनितं नु विभाव्य लेखा
निद्रालवो विकरुणाः किमु नो दयन्ते । यद्वा मयि स्मरमदान्धधियां हि तेषां ।
बुद्धिर्बभूव परकृत्यविधानवन्ध्या ॥१८॥
शौरेऽवधूय सकलं तव पादपद्म
कोशेऽलिनीव कृपणा किल तस्थुषीयम् । तद्यातनां हृदिगतो नु दिदृक्षसे किं
मन्ये कठोरहृदयाः किल सांयुगीनाः ॥१८२॥
श्रोता पुनस्तव कृते यदवाप संस्थां
तन्वी यदा सुभग तावदनुग्रहीता । नो साम्प्रतं किल कृपाकणतस्तदानी
विज्ञास्यसि स्वयमिमां ध्रुवमेकपत्नीम् ॥१८३।।
एतानि पद्मवदनापरिदेवितानि
शण्वन्यदुर्भमविपाकमपहनुवानः । तावबलाद्वयचकलद्विरहस्मरस्तं
संस्मार्य चारुनयनाकिलिकिश्चितानि
॥१८४।।
कौबेरदूत्यमपचिन्त्य हृदि स्मराज्ञां
सञ्चित्य सम्भ्रमवशेन परिस्फुरन्तीम् । चन्द्राननां स विरहय्य मृषा विकल्पै
रित्यालपद्यदुकुलाचलपूर्णचन्द्रः ॥१८५।।
दूनाऽसि दीनवदना किमु न ब्रवीषि
कोप जहीहि किमु रोदिषि कोपनेऽस्मिन् । मन्मौलिरत्नघृणिमञ्जरिरोहिणी ते
शुश्रूषतां चरणचारुनखेन्दुमूर्तिम् ॥१८६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org