________________
५६
Jain Education International
पद्मसुन्दरस्ररिविरचित
धामनङ्गततरङ्गतरङ्गितानि
त्वत्प्रेमसङ्गत रतैः ः स कुरङ्गनेत्रे ! | तेनैधि नार्यपि सुरीसुरसङ्गमेन
हेमैव लोहमिव सिद्धरसेन विद्धम्
कर्ता स्वयम्वरमखे महदन्तरायं
यक्षोsनवाप्य भवतीममरानुभावात् । तद्राजकं समरमस्यसि किं च वाहा
वाहव्यथो ननु मिथोऽपि निरर्गलं वा
येनावको किलरसालशिखेव भान्ती
सम्भाविनी व्यगणयः किमु तं कुबेरम् । मद्वाचमश्च न च मुञ्च पतिं नु हस्ते -
इत्थं गिरः समुपकर्ण्य सुधाब्धिकुल्या
दूतोदिता हृदि तथेति विनिश्चिकाय । दोलायितं नु मनसा चकितेक्षणायाः
स्तम्भातिं कनकगौरतनोश्च तन्वा
कृत्य प्रसाधि तरलाक्षि ! मनोविनोदम् ॥ १७१ ॥
तत्प्रावृषेण्यमिव दुर्दिनमश्रुधारा
सम्पातनिर्झरमिवाक्षियुगं चकासे ।
बिन्दू मणीव हृदि कज्जल पुञ्जनीलौ
॥१६९॥
॥१७०॥
सा प्रेमकाव्यरचनां हृदि बिन्दुमत्या नेत्रबिन्दुमितया किमलञ्चकार । वक्षोजकुङ, मलमलङ्कुरुतः किमसे तन्नेत्रपद्मयुगलादलिदम्पतीव
For Private & Personal Use Only
किं नायकावधि निपत्य विराजतोऽस्याः ॥१७३॥
।।१७२ ।।
॥१७४॥
www.jainelibrary.org