________________
५४
Jain Education International
पद्मसुन्दरस्ररिविरचित
तन्नाममन्त्रमवधानपरा कृशाङ्गी
जञ्जयते विदितविद्य इवात्मविद्याम् ।
तत्प्रेमकोमलमृणालभिदा भयार्ता सुश्रूषते न पुरुषान्तरनामधेयम्
सा किन्नरेशधिषणाप्रतिभूर्ममस्तात्
शौरिं व्यतीत्य शयनेऽपि परो व्यचिन्ति । किं जाग्रतोऽप्यनिमिषाः सुषुवुः परस्य दारान्विवोढुमनसो ननु संविदानाः
श्रीदस्तु दीनजनकारुणिकः स्वतोऽनु
गृह्णातु मां हृदयवल्लभलम्भनेन । बहिर्मुखा भुवि नृणामुत कामितार्थ
अङ्गानि मे स्पृशति शौरिरुषर्बुधो वा
साक्षान्ममाश्रुतमिदं मनसि द्वढीयः । किं वा सुमानि कनकस्य हरोपहार -
मर्हन्ति भूपतनमेव परा न काष्ठा
सम्पादका न कमितार इति श्रुतोक्तिः ॥ १५९ ॥
प्रायो नृजन्म कतमं नु मलीमसं वा
स्त्रैणं तदप्युपपतिव्यतिषङ्गदुष्टम् । जाल्मोऽघमर्षणमृजां कथमर्हती ह
सख्या स एवमुदितः स्वरसज्ञयाऽपि
।। १५७॥
शौरिर्मुखं नयनयोरतिथीचकार ।
गाङ्गाम्बु माटि किमशौचमिरा निपस्थम् ।। १६१॥
भूयो रुषाऽपि परुषाणि चटूनि किञ्चित् संव्याजहार वचनानि मिताक्षराणि
॥। १५८।।
For Private & Personal Use Only
।।१६०॥
॥१६२॥
www.jainelibrary.org