________________
यदुसुन्दरमहाकाव्य
आश्लिष्टा व्रततिततीः सुगन्धवाहै
चुम्बभिर्नवमधुपेः प्रवेपमानाः ।
उ भिन्नस्मितमुकुलाः सुपल्लवोष्ठाः
सम्वीक्ष्य क्षणमिव सञ्जहर्ष शौरिः ॥४३॥
व्याकोश द्रुमकुसुमेषु किं परागः
सम्प्लुष्टस्मरशर भूतिविभ्रमत्वम् ।
व्यातेने यदुत वियोगिमानसानां
स्यादन्धकरणपटुर्नृपो निदध्यौ 118811
सख्या स व्यतनुत तत्र केलिमेवं
सौहार्दप्रगुणमनोविनोदकेन ।
साचिव्ये खलु हृदयङ्गमैर्वनं वा
Jain Education International
स्वर्भोगाद्भुततमशर्मन धत्ते ॥ ४५ ॥
तत्रावातरदथ गुह्यकेश्वरस्य
प्राप्रांशुप्रतिहतहेलिमण्डलश्रि ।
आतोद्यध्वनिविजिताम्बुदं नृपोऽस्था
दुग्रीवः क्षणमिव वीक्ष्य पुष्पकं तत् ॥४६॥
श्रीदस्तं किल निकषा विमानमारा
दाहृत्य प्रणयमनीषयाऽऽजुहाव |
वार्ष्णेयस्तमुपनिषेदिवानुपेया
साङ्गत्ये ननु सुहृदां विनम्रतैव ॥४७॥
स्वातिथ्यं कशिपुमनिंद्य ! नार्थयेऽहं
नौशीरं भवत इतीव मेऽर्थनीयम् ।
कर्तव्यं मदनुनयेन दूत्यमेकं
पौलस्त्यो यदुतनयं प्रतीत्यवादीत् ॥४८॥
For Private & Personal Use Only
३५
www.jainelibrary.org