SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ यशोविजयगणिकृत १०८/१०१ बोल ४८१ 'समितस्येर्यासमितावुपयुक्तस्य याहत्य कदाचिदपि हिंसा भवेत्सा द्रव्यतो हिंसा, इयं च प्रमादयोगाभावात्तत्वतोऽहिंसेव मंतव्या प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' ' ( तत्त्वार्थ) इति वचनात् ' ए बृहतकल्पनी वृत्तिवचने अप्रमत्तने द्रव्यथी हिंसा ते अहिंसा ज जगाय छे. ७६ बृहतकल्पनी भाष्यवृत्तिमां वस्त्रछेदनादि व्यापार करतां जीवहिंसा होय, जे माटे ‘ज्यां सुधी जीव चाले हाले त्यां सुधी आरंभ होय' एवं भगवतीसूत्रमां कह्युं छे एवं प्रेरके कह्युं ते उपर समाधान करतां आचार्ये ए भगवतीसूत्रना आलावानो अर्थ भिन्न न कह्यो; केवळ एम ज कह्युं जे आज्ञाशुद्धने द्रव्यथी हिंसा ते हिंसामां ज न गणी . यतः 'यदेवं 'योगवन्तं' छेदनादिव्यापारवन्तं जीवं हिसकं त्वं भाषसे तन्निश्चीयते सम्यक् सिद्धान्तमजानत एवं प्रलापः सिद्धान्ते योगमात्रप्रत्ययादेव न हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात्' इत्यादि तथा ‘आद्यभंगे हिंसायां व्याप्रियमाणकाययोजोऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्त' इत्यादि. एकरी जे एम कहे छे केवलीना योगथी द्रव्यहिंसा न होय तेना मते अप्रमत्तना योगी ज द्रव्यहिंसा न होवी जोईए, जे माटे पहेले चोथे भांगे करी अप्रमत्तादिक सयोगी केवली तांई सरखाज जाण्या छे. तथा अप्रमतने ज द्रव्यहिंसा कही तेणे करी प्रमत्तसंयमने पण जे द्रव्यहिंसा करे छे ते सिद्धांत विरुद्ध; इत्यादिक घणुं विचारयुं. (७७) 'जावं च णं एस जीवे सया समिएयइ वेयइ [ चलइ फंदइ] जाव तं तं भावं परिणमइ तावं च णं एस जीवे आरंभइ सारंभइ समारंभइ' इत्यादिक भगवती मंडियपुत्रना आलावामां ‘इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्योऽयोगस्य जनादेरसंभवात्' ए वृत्तिवचन उल्लंघीने ‘सयोगीजीव केवलि व्यतिरिक्त लेवो' एवं लख्युं छे ते प्रकट ह जणाय छे. ७८ " ज्यां सुधी एजनादि क्रिया त्यां सुधी आरंभादिक ३नो नियम न घटे, ते माटे आरंभादिक शब्दे योग ज कहीए. योग होय त्यां सुधी अंतक्रिया न होय एवो ए सूत्रनो अभिप्राय' एवं कहे छे ते अपूर्व ज पंडित, जे माटे ए अर्थ वृत्तिमां नथी तथा आरंभादि अन्यतर नियमने अभिप्राये सुत्रे विरोध पण नथी, ए रीतीनां सूत्र बीजांए दीसे छे. तथाहिं 'जाव णं एस जीवे सया समियं एयइ जाव तं तं भावं परिणमइ ताव णं अट्ठविह बंध वा सत्ताविह वंधए वा छव्विह बंधए वा एगविह बंधए वा नो णं अबन्धए' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002640
Book TitlePrachin Madhyakalin Sahitya Sangraha
Original Sutra AuthorN/A
AuthorJayant Kothari
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages762
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy