SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं स्वस्तये चतुःकोणेषु चतुःकलशस्थापनं करोमि (चौकी पर चार दिशा में जल भरे हुए चार कलश स्थापित करें) आनन्दनिर्भर सुरप्रमदादिगानैर्वादित्र पूरजयशब्दकलप्रशस्तैः । उद्गीयमानजगतीपतीकीर्तिमेनां पीठस्थलीं वसुविधार्चनयोल्लसामि ||७|| ॐ ह्रीं श्रीस्तपन पीठ स्थिताय जिनेन्द्रायाय॑म् निर्वपामीति स्वाहा । कर्मप्रबन्धनिगडैरपि हीनताप्तं, ज्ञात्वापि भक्तिवशतः परमादिदेवम् । त्वां स्वीयकल्मषगणोन्मथनाय देव! शुद्धोदकैरभिनयामि नयार्थतत्वम् ।।८।। ॐ ह्रीं श्रीं क्लीं ऐं अर्ह वं मंहं संतं पं वं वं मं मंहं हं सं संतं तं पं पं झंझं इवी इवीं क्ष्वी क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय नमोऽहते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा । दूरावनम्र सुरनाथ किरीट कोटी संलग्नरत्नकिरणच्छवि धूसरांघ्रिं । प्रस्वेदतापमल मुक्तिमपि प्रकृष्टैर्भक्त्या जलैर्जिनपतिं बहुधाभिषिंचे ॥९॥ ॐ ह्रीं श्रीमतं भगवन्तं कृपालसंतं वृषभादि महावीरपर्यन्तं चतुर्विशति तीर्थंकर परमदेवं मध्यलोकेजम्बुद्धीपे भरत क्षेत्रे आर्यखण्डे.... देशे... नाम्निनगरे.... जिनालये.... वीर निर्वाण संवत्सरे मासानामुत्तमेमासे..... मासे....पक्षे.... शुभदिने मुनि आर्यिका श्रावक श्राविकाणां सकलकर्मक्षयार्थं जलेनाभिषिंचे। (उक्त श्लोक व मन्त्रपूर्वक जलाभिषेक करें) पानीयचन्दन सदक्षत पुष्पपुंज नैवेद्य दीपक सुधूपफलब्रजेन । कर्माष्टक क्रथनवीरमनंतशक्तिं संपूजयामि सहसा महसां निधानम् ॥१०॥ ॐ ह्रीं अभिषेकान्ते वृषभादिवीरान्तेभ्योऽय॑म् । हे तीर्थपा निजयशोधवली कृताशा सिद्धौषधाश्च भवदुःखमहागदानाम् । सद्भव्यहृज्जनितपंक कवंधकल्पाः, यूयं जिनाः सततशांतिकरा भवन्तु ॥११॥ शान्त्यर्थं पुष्पांजलि क्षिपामि | नत्वा परीत्य निजनेत्र ललाटयोश्च, व्याप्तं क्षणेन हरतारघसंचयं मे । शुद्धोदकं जिनपते तव पादयोगाद् भूयाद्भवातपहरं धृतमादरेण ॥१२॥ मुक्ति श्रीवनिताकरोदकमिदं पुण्यांकुरोत्पादकं, नागेन्द्रत्रिदशेन्द्रचक्र पदवीराज्याभिषेकोदकम् । सम्यग्ज्ञानचारित्रदर्शन लतासंवृद्धि सम्पादकं, कीर्तिश्रीजयसाधकं तव जिन! स्नानस्य गंधोदकम् ।।१३।। __ (यह पढ़कर स्वयं जिनचरणोदक लेकर दूसरों को देखें) नत्वा मुर्हर्निजकरैरमृतोपमेयैः, स्वच्छैर्जिनेन्द्र तवचन्द्रकरावदातैः । शुद्धांशुकेन विमलेन नितान्तरम्ये, देहे स्थितान्जलकणान्परिमार्जयामि ।।१४।। ॐ ह्रीं अमलांशुकेन जिन बिम्बमार्जनं करोमि ५०] [प्रतिष्ठा-प्रदीप Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy