SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ [ प्रतिष्ठा प्रदीप ] धौतान्तरीयं विधुकान्तिसूत्रैः सद्ग्रन्थितं धौतनवीन शुद्धम् । नग्नत्वलब्धिर्न भवेच्च यावत् संधार्यते भूषणमूरुभूम्याः ॥ (अधोवस्त्र का स्पर्श करें) संव्यानमञ्चद्दशयाविभान्तमखण्डधौताभिनवं मृदुत्वम् । संधार्यते पीत सितांशुवर्णमंशोपरिष्टाद्धृतभूषणांकम् ॥ (ऊपर वस्त्र का स्पर्श करें) जिनांधिभूमिस्फुरितां स्रजं में स्वयंवरं यज्ञविधानपत्नी । करोतु यत्नादचलत्वहेतोरितीव मालामुररीकरोमि 11 (माला पहिनें) शीर्षण्यशुम्भमुकुटं त्रिलोकीहर्षाप्तराज्यस्य च पट्टबन्धम् । दधामि पापोर्मिकुलप्रहन्तृ रत्नाढ्यमालाभिरुदञ्चिताङ्गम् ॥ (मुकुट बांधें) ग्रैवेयकं मौक्तिकदाम धाम विराजितं स्वर्णनिबद्धयुक्तम् । दधेऽध्वरापर्ण विसर्पणेच्छुर्महाधनाभोगनिरुपणांङ्कम् ॥ (कण्ठ में कंठाभरण पहने) मुक्तावलीगोस्तनचन्द्रमालाविभूषणान्युत्तमनाकभाजाम् 1 यथार्हसंसर्गगतानि यज्ञलक्ष्मीसमालिङ्गनकृद्-दधेऽहम् ॥ (हार धारण करें) एकत्रभास्वानपरत्र सोमः सेवां विधातुं जिनपस्य भक्त्या । रूपं परावृत्य च कुण्डलस्य मिषादवाप्ते इव कुण्डले द्वे ॥ (कानों में कर्णाभरण धारण करें) भुजासु केयूरमपास्तदुष्टवीर्यस्य सम्यक् जयकृद् ध्वजांकम् । दधे निधीनां नवकैश्च रत्नैर्विमण्डितं सद् ग्रथितं सुवर्णं ॥ (केयूर बाजूबंद धारण करें) यज्ञार्थमेवं सृजतादिचक्रेश्वरेण चिह्नं विधिभूषणानाम् । यज्ञोपवीतं विततं हि रत्नत्रयस्य मार्ग विदधाम्यतोऽहम् || (यज्ञोपवीत पहनें) अन्यैश्च दीक्षां यजनस्य गाढं कुर्वद्भिरिष्टैः कटिसूत्रमुख्यैः । संभूषणैभूर्षयतां शरीरं जिनेन्द्रपूजा सुखदा घटत् ॥ (कटि सूत्र धारण करें) Jain Education International 2010_05 For Private & Personal Use Only [ ४३ www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy