SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जयमाला विघ्नप्रणाशनविधौ सुरमर्त्यनाथा, अग्रेसरं जिन वदन्ति भवन्तमिष्टम् । आनाद्यनन्तयुगवर्तिनमत्र कार्ये । विघ्नौघवारणकृतेऽहमपि स्मरामि ॥१॥ गणानां मुनीनामधीशत्वतस्ते । गणेशाख्यया ये भवन्तं स्तुवन्ति । तदा विघ्न संदोह शांतिर्जनानां । करे संलुठत्यायतक्षेमकानाम् ॥२॥ तव प्रसादात् जगतांसुखानि, स्वयं समायान्ति न चात्रचित्रम् ।। सूर्योदये नाथमुपैति नूनं, नमो विशालं प्रवलं च लोके ॥३|| कलेः प्रभावात्कलुषाशयस्य जनेषु मिथ्यामदवासितेषु । प्रवर्तितोऽन्यो गणराजनाम्ना कथं स कुर्याद् भव वार्धिशोषम् ॥४॥ यो दृक्सुधातोषित भव्यजीवो, यो ज्ञान पीयूष पयोधितुल्यः । यो वृत्तदूरी . कृतपापपुञ्जः स एव मान्यो गणराजनाम्ना ॥५|| यतस्त्वमेवासि विनायको मे दृष्टेष्टयोगादविरुद्धवाचः । त्वन्नाममात्रेण पराभवन्ति, विघ्नारयस्तर्हि किमत्र चित्रम् ॥६॥ जय जय जिनराज त्वद्गुणान् को व्यनक्ति, यदि सुरगुरुरिन्द्रः कोटि-वर्ष-प्रमाणं ।। वदितुमभिलषेद्वा पारमाप्नोति नो चेत्, कथमिव हि मनुष्यः, स्वल्पबुद्धया समेतः ।।७।। ॐ ह्रीं श्री मंगलोत्तम शरणभूतेभ्यः पंचपरमेष्ठिभ्यो जयमालाऽर्घ्यम् । श्रियं बुद्धिमनाकुल्यं, धर्मप्रीति विवर्धनम् । जिनधर्मे स्थिति याच्छेयो मे दिशतु त्वरा ॥८॥ (इत्याशीर्वादः) नोटः उक्त पूजा करके नीचे लिखे अनुसार शान्ति जप की विधि करावें। शान्ति जप विधि मंगल कलश स्थापन ॐ अद्य भगवतो महापुरुषस्य श्री मदादिब्रह्मणो मतेऽस्मिन् मांगलिक कार्ये श्री वीर निर्वाण संवत्सरे ...... तमे ...... मासे, ...... पक्ष, ...... तिथौ, ...... दिने जंबूद्वीपे भरत क्षेत्रो आर्य देशे ...... नगरे ...... प्रतिष्ठोत्सवे ...... कार्यस्त निर्विघ्न समाप्त्यर्थं मण्डपभूमिशुद्धयर्थ पात्रशुद्धयर्थं शान्त्यर्थं पुण्याहवाचनार्थं नवरत्न-गन्ध-पुष्पाक्षतादि-बीजपूरशोभितं विघ्न निवारणार्थं मंगल कलश स्थापनं करोमि इवीं क्ष्वी हं सः स्वाहा । __ यह मन्त्र पढ़कर एक सफेद कलश (बिना जल का) में सुपारी, हल्दी गाँठ, सरसों रखकर ऊपर श्रीफल लाल चोल से ढक कर लच्छा से बाँध कर विनायक यन्त्र के समीप चौकी पर प्रमुख व्यक्ति से स्थापित करावें । वहीं अखण्ड दीपक स्थापित करावें । [प्रतिष्ठा-प्रदीप] [ ३७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy