SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं श्री असिआउसा मङ्गलोत्तमशरणभूताः । अत्रावतरतात्रावतरत संवौषट् । ॐ ह्रीं असिआउसा मङ्गलोत्तमशरणभूताः । अत्र तिष्ठत तिष्ठत ठः ठः । ॐ ह्रीं असिआउसा मङ्गलोत्तमशरणभूताः । अत्र मम सन्निहिता भवत भवत वषट् । अथाष्टकम् पंके रुहायातपराग-पुञ्जैः, सौगन्ध्यवद्भिः सलिलैः पवित्रैः । अर्हत्पदाभाषित-मङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि 11 ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः जलम् । काश्मीर- कर्पूर-कृतद्रवेण, संसार तापापहृतौ युतेन । अर्हत्पदाभाषित-मङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि 11 ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः चन्दनम् । शाल्यक्षतैरक्षत- मूर्तिमद्भि- रब्जादिवासेन सुगन्धवद्भिः । अर्हत्पदाभाषित-मङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि 11 विनायक यन्त्र पूजा परमेष्ठिन् ! जगत्त्राण - करणे मङ्गलोत्तम ! इतः शरण ! तिष्ठ त्वं, सन्निधौ भव पावन ! ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः अक्षतान् । कदम्बजात्यादि भवै सुरद्रुमै, जतैिर्मनोजातविपाशदक्षैः । अर्हत्पदाभाषित- मङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि || ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः पुष्पम् । पीयूषपिण्डैश्च शशांक कांति स्पर्धाभिविष्टैर्नयनप्रियैश्च । अर्हत्पदाभाषित-मङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि || ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः नैवेद्यम् । ध्वस्तान्धकार प्रसरैः सुदीपै, घृतोद्भवैः रत्नविनिर्मितैर्वा । अर्हत्पदाभाषित-मङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि || ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः दीपम् । स्वकीय धूमेन नभोऽवकाशं संख्याप्नुवद्भिश्च सुगन्धधूपैः । अर्हत्पदाभाषित-मङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः धूपम् । नारङ्ग पूगादि फलै रन, र्हृन्मानसादिप्रियतर्पकैश्च । अर्हत्पदाभाषित-मङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि 11 ॐ ह्रीं श्री मङ्गलोत्तम शरणभूतेभ्यः पञ्च परमेष्ठिभ्यः फलम् । ३४ ] Jain Education International 2010_05 - For Private & Personal Use Only [ प्रतिष्ठा-प्रदीप ] www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy