SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ • स्फूर्जन्मयूख विततिप्रहतांधकारं, दीपंघृतादिमणि रत्न विशाल शोभं । उद्भिन्नशुक्ल युगलान्तिमभागभाजो, देहद्युतिंद्विगुण कोटियुतां करोमि ॥ ॐ ह्रीं प्रज्ज्वल प्रज्ज्वल अमिततेजसे दीपं गृहाण गृहाण स्वाहा | कर्पूर चन्दन पराग सुरम्यधूप- क्षेपोऽस्तु मे सकलकर्महतिप्रधानः । इत्येवभावमभिधाय हसंति काया, मुत्क्षेपयामि किल धूपसमूहमेनं ॥ ॐ ह्रीं सर्वतो दह दह तेजोऽधिपतये धूपं गृहाण गृहाण स्वाहा । कर्माष्टकापहरणं फलमस्ति मुख्यं तत्प्राप्तिसंमुखतया स्थितवानसि त्वं । यस्मादनेकगुण लास्यकलानिधान, धाम्नस्तवस्थलमदभ्रफलैर्यजामि ॐ ह्रीं आश्रितजनायाभिमत फलानि ददातु ददातु स्वाहा । || त्रैलोक्याभिपदं त्रिकाल पतिताशेषार्थपर्यायजा, नन्तानन्तविकल्पनस्फुटकरं संचारचक्रोत्तरं । ज्योतिः केवलनाम चक्रमवतो ध्यानावतान प्रभोः, योऽयं तुर्य विशंशनक्षणमहः कोऽप्येष जीयात्पुनः ॥ ॐ ह्रीं नमोऽर्हते भगवते द्वितीयशुक्लध्यानोपान्त्यसमय प्राप्तायार्घ्यम् । यस्याश्रयेण सकलाघतृणौघदाह - शक्तित्वमाप चरितं चरितं जनेन । तच्चारुपंचतयरूपमपास्य, चार-मन्त्यं यथाख्यमगमत्परिपूर्णतांगं || ॐ ह्रीं यथाख्यात चारित्रधारकाय जिनाय अर्घ्यम् । स्वस्त्ययन नोट :- यहाँ से दिगम्बर आचार्य मन्त्र संस्कार करें । आचार्येण सदा कार्यः क्रियां पश्चात् समाचरेत् । श्री मुखोद्घाटने नेत्रोन्मीलने कंकणोज्झने ॥ सूरमंत्रप्रयोगे चाधिवास च मुख्यतः I कृत्वैव मातृकान्यासं - विदध्याद्विधिमुत्तमम् || मातृकान्यास व अंगन्यास पहले लिखा जा चुका है। स्वस्त्ययन ॐ ह्रीं अर्हं अनाहत विद्यायै णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्व साहूणं, सम्यग्दर्शनज्ञानचारित्रेभ्यः, सम्यक्तपसे नमः स्वाहा । वृहत्सिद्धचक्र यंत्र के सामने १०८ बार इसे जप लेवें । [ प्रतिष्ठा-प्रदीप ] इसी वृहत्सिद्धचक्र के सामने 'ॐ नमः सिद्धेभ्यः' मन्त्र पढ़कर जलधारा क्षेपण करते हुए निम्न पाठ पढ़ें ( जयसेन प्रतिष्ठा, पृ. ११७-२८२) Jain Education International 2010_05 स्वस्तिश्रीऋषभो देवोऽजितः स्वस्त्यस्तु संभवः 1 अभिनंदननामा च स्वस्ति श्री सुमतिः प्रभु || For Private & Personal Use Only [ १९५ www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy