SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पद्मप्रभः स्वस्ति देवः सुपार्श्वःस्वस्ति जायतां । चन्द्रप्रभः स्वस्ति नोऽस्तु पुष्पदंतश्च शीतलः ॥ श्रेयान् स्वस्ति वासुपूज्यो विमलः स्वस्त्यनंतजित् । धर्मो जिनः सदा स्वस्ति शांति कुंथुश्च स्वस्त्यरः ॥ मल्लिनाथः स्वस्ति मुनिसुव्रतः स्वस्ति वै नमिः । नेमिर्जिनः स्वस्ति पाश्र्ची वीरः स्वस्ति च जायतां ॥ भूतभाविजिनाः सर्वे स्वस्ति श्रीसिद्धनायकाः । आचार्याः स्वस्त्युपाध्यायाः साधवः स्वस्ति संतु नः ॥ (यह पढ़कर पुष्पांजलि क्षेपण करें) श्री मुखोद्घाटन यथाख्यातं प्रान्तोदयधरणिधृन्मूर्द्धनि निजः । प्रकाशोल्लासाभ्यां युगपदुपयुंजस्त्रिभुवनं ॥ दधज्जोतिः स्वायंभवमपगतावृत्यपपथो । मुखोद्घाटं लक्ष्म्या ब्रजतु यवनीं दूरमुदयेत् ॥ ॐ उसहादिवड्ढमाणाणं पंचमहाकल्लाणसंपण्णाणं महइमहावीरवड्ढमाणसामीणं सिज्जउ में महइमहाविज्ज अहमहापाडिहेरसहियाणं सयलकलाधराणं सज्जोजादरूवाणं चउतीसातिसयविसेससंजुत्ताणं बत्तीसदेविंद मणिमउडमत्थयमहियाणं सयललोयस्स संतिपुट्ठिबुद्धिकल्लाणाओआरोग्यकराणं बलदेववासुदेवचक्कहररिसिमुणिजदि अणगारोवगूढाणं उहयलोय सुहफलयराणं थुइसयसहस्सणिलयाणं परापरपरमप्पाणं अणादिणिहणाणं बलिबाहुबलि सहिदाणं वीरे वीरे ॐ ह्रां क्षां सेणवीरे वड्ढमाणवीरे णहसंजयंतवराईए वज्जसिलथंभमयाणं सस्सदबंभपइट्ठियाणं उसहाइवीरमंगलमहापुरिसाणं णिच्चकाल पइट्ठियाणं इत्थ सण्णिहिदा मे भवन्तु मे भवन्तु ठः ठः स्वाहा। (वस्त्रयवनिका दूर करें) ॐ सत्तक्खरग़ब्भाणं अरहंताणं णमोत्थि भावेण । जो कुणइ अणण्णमणो सो गच्छइ उत्तमं ठाण ।। यववलय आदि का अपसारण करें। कंकणमोचन भी इसी मन्त्र से करें। किन्तु इस मन्त्र में गम्भाणं के स्थान में सज्जाणं जोड़ें। (वसु नंदि प्रतिष्ठा) नयनोमीलन क्रिया एक सुवर्ण रकाबी में कर्पूर युक्त सुवर्ण की सलाई को रखें और दाहिने हाथ में लेकर 'सोऽहंः' मन्त्र को ध्याता हुआ तथा १०८ बार 'ॐ ह्रीं श्रीं अहँ नमः' पढ़ें। फिर नयनोन्मीलन यंत्र का मन्त्र 'ॐ ह्रीं ठं ठं अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ अं अः क्लीं क्ष्वी हं सः वं पं स्वाहा' को २७ बार जपकर उसके सामने निम्न श्लोक व मन्त्र पढ़कर नेत्रों में सलाई फेरें [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy