SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ [ प्रतिष्ठा-प्रदीप ] न्नर्थव्यंजनभंगगीरपि 11 द्रव्यं भावमथातिसूक्ष्ममधियन्युक्ता वितर्के स्फुरपृथक्त्वेनापि संक्रामता 11 कर्मांशान्नवमस्थितेन मनसा प्रोढार्भकोत्साहवत् 1 कुंठेन द्रुभिवाणुशः परशुना छिंदन् यतिष्वध्यसि ॥ क्षुण्णे मोहरिपौ भजन्नुरु यथाख्याताधिराज्यश्रियं । शुद्धस्वात्मनि निर्विचार विलसत्पूर्वोदितार्थश्रुतः स्वच्छन्दो छलदुत्कलोज्वलचिदानंदैक भावोलसच्छेषारिव्रज वैभवः स्फुटमसि त्वं नाथ निर्ग्रन्थराट् ॥ विश्वैश्वर्यविघातिघातिदितिजो छेदो गतानंतदृक् । संविद्वीर्यसुखात्मिकां त्रिजगदाकीर्णै सदस्या स्थितः || जीवन्मुक्तिमृषीन्द्र चक्रमहितस्तीर्थं चतुस्त्रिंशता । कुर्वाणोतिशयैः पुनात्यपि पशून् सम्प्रातिहार्याष्टकैः ॥ देवव्यक्ति विशेषसंव्यवहृति व्यक्त्युल्लसल्लांछनश्रीमत्त्वत्क्रम पद्म युग्मसततोपास्तौ नियुक्तं शुभैः ॥ यक्षद्वन्द्वमवश्यमेतदुचितैः प्राच्यै रिदानीन्तनैः I देवेन्द्रैरपि मान्यते शिवमुदोऽप्येष्यभ्दिरीशिष्यते ॥ द्वौ गंधौ रसवर्ण वंधनवपुः संघातकान्पंचशः । षट्षट्संहननाकृतीः शुभगतिः स्वस्वानुपूर्व्यामुभे ॥ खज्ये परघातकागुरु लघूच्छ्वासोपघातायशो । नादेयं शुभसुस्वरस्थिर युगैः स्पर्शाष्टकं निर्मितं ॥ त्रयांगोपांगमपूर्ण दुर्भगयुगे प्रत्येक नीचैः कुले । वेद्यं चान्यतर द्विसप्ततिमुपान्त्येऽमूरयोगं क्षणे ॥ आदेयं सनिजानुपूर्व्य नृगति पंचाक्षजोर्तिक्षयः पर्याप्तत्रसबादराणि सुभगं मर्त्यायुरुच्चैः कुलं 11 वेद्येनान्यतरेण तीर्थकुमार अग्रादशाप्यन्तिमे | निष्कृत्य प्रकृतीरनुत्तर समुच्छिन्न क्रियध्यानतः ॥ यः प्राप्तो जगदग्रमेकसमयेनोर्ध्वं गमात्माष्टभिः । सम्यक्त्वादिगुणैर्विभाति स भवानत्रार्थितोऽर्च्याज्जगत् ॥ मुक्ति श्रीपरिरंभनिर्भरचिदानंदेन येनोज्झितं 1 देहं द्राक्स्वयमस्तसंहतितडिद्दामेव मायामयं || कृत्वाग्नीन्द्रकिरीटपावकयुतैः श्रीचन्दनात्तैर्मुदा I संस्कृत्याभ्युयंति भस्म भुवनाधीशाः स जीयात्प्रभु एतत्पठित्वा पंचकल्याणकारोपणार्थं प्रतिमोपरि पुष्पांजलिः । Jain Education International 2010_05 For Private & Personal Use Only : || (आशा प्र.अ. ४) [ १८३ www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy