SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आकृष्टिं सुरसम्पदां विदधते मुक्तिश्रियो वश्यतां । उच्चाटं विपदां चतुर्गतिभुवां विद्वेषमात्मैनसाम् ।। स्तम्भं दुर्गमनं प्रति प्रयततो मोहस्य सम्मोहनम् । पायात्पंचनमस्क्रियाक्षरमयी साराधना देवता ॥१३|| अनन्तानन्त संसार सन्ततिच्छेदकारणम् । जिनराजपदाम्भोजस्मरणं शरणं मम ॥१४॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ।। तस्मात्कारुण्यभावेन रक्ष रक्ष जिनेश्वर ॥१५॥ नहि त्राता नहि त्राता नहि त्राता जगत्त्रये । वीतरागात्परो देवो न भूतो न भविष्यति ।।१६।। जिने. भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने । सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ॥१७|| याचेहं याचेहं जिन तव चरणारविंदयोर्भक्तिम् । याचेहं याचेहं पुनरपि तामेव तामेव ॥१८॥ इच्छामि भंते समाहिभत्तिकाउस्सग्गो कओ तस्सालोचेउं रयणत्तयसरुवपरमप्पज्झाणलक्खणं समाहिभत्तीये णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ वोहिलाहो, सुगइगमणं, समाहिमरणं जिणगुणसंपत्ति होउ मज्झं। .. भक्ति पाठ कौन कहाँ गर्भ-जन्म कल्याणक में - सिद्ध, चारित्र, शांति । दीक्षा कल्याणक में - सिद्ध, चारित्र, योगि, आचार्य, अर्हत्, शांति । ज्ञान कल्याणक में - सिद्ध, श्रुत, चारित्र, योगि, शांति । निर्वाण कल्याणक में - निर्वाण, शांति । ORD coodoo [प्रतिष्ठा-प्रदीप] [ १४९ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy