SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ इच्छामि भंते परिणिव्वाणभत्ति काउस्सग्गो कओ तस्सालोचेउं इमम्मि अवसप्पिणीए चउत्थसमयस्स पच्छिमे भागे आहुट्ठमासहीणे वासचउक्कम्मि सेसकालम्मि पावाए णयरीए कत्तियमासस्स किण्हचउद्दसिए रत्तीए सादीए णक्खत्ते, पच्चूसे, भयवदो महदि महावीरो वड्ढमाणो सिद्धिंगदो/तीसुवि लोएसु, भवणवासियवाणविंतरजोइसिय कप्पवासियत्ति चउव्विहा देवा सपरिवारा दिव्वेण गंधेण दिव्वेण पुप्फेण दिव्वेण धूवेण दिव्वेण चुण्णेण दिव्वेण वासेण दिव्वेण पहाणेण णिच्चकालं अच्चंति पुज्जंति वंदंति णमंसंति परिणिव्वाणमहाकल्लाणपुज्जं करंति अहमवि इहसंतो तत्थसंताइयं णिच्चकालं अंञ्चेमि पूजेमि वंदामि णमस्सामि दुक्खक्खओ कम्मक्खओ वोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं । ७. अथ तीर्थंकरभक्तिः चउवीसं तित्थयरे उसहाइवीरपच्छिमे वंदे । सव्वेसिं मुणिगणहरसिद्धे सिरसा णमंसामि ॥१॥ ये लोकेष्टसहस्त्रलक्षणधरा शेयार्णवांतर्गता । ये सम्यग्भवजालहेतु मथनाश्चन्द्रार्कतेजोधिकाः ॥ ये साध्विंद्रसुराप्सरोगणशतैतिर्पणुत्यार्चिताः । तान्देवान्वृषभादिवीरचरमान्भक्तया नमस्याम्हम् ॥२॥ नाभेयं देवपूज्यं जिनवरमजितं सर्वलोकप्रदीपं । सर्वशं सम्भवाख्यं मुनिगणवृषभं नंदनं देवदेवम् ।। कर्मारिघ्नं सुबुद्धिं वरकमलनिभं पद्मपुष्पाभिगन्धं । क्षांतं दांतं सुपार्श्व सकलशशिनिभं चंद्रनामानमीडे ॥३॥ विख्यांतं पुष्पदंतं भवभयमथनं शीतलं लोकनाथं । श्रेयांसं शीलकोशं प्रवर नरगुरूं वासुपूज्यं सुपूज्यम् ।। मुक्तं दान्तेन्द्रियाश्वं विमलमृषिपतिं सिंहसैंन्यं मुनींद्रं । धर्म सद्धर्मकेतुं शमदमनिलयं स्तौमि शांतिं शरण्यम् ||४|| कुन्थु सिद्धालयस्थं श्रमणपतिमरं त्यक्तभोगेषुचक्रम् । मल्लिं विख्यातगोत्रं खचरगणनुतं सुव्रतं सौख्यराशिम् ।। देवेन्द्रायँ नमीशं हरिकुलतिलकं नेमिचन्द्रं भवांतम् । पार्श्व नागेन्द्रवन्धं शरणमहमितो वर्धमानं च भक्त्या ।।५।। इच्छामि भंते चउवीसतित्थयरभत्तिकाउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाणसम्पण्णाणं, अट्ठ महापाडिहेरसहियाणं, चउतीसातिसयविसेससंजुत्ताणं, वत्तीसदेविंदमणिमउडमत्थयमहियाणं, वलदेववासुदेवचक्कहररिसिमुणिजइ अणगारोवगूढाणं, थुइसयसहस्सणिलयाणं, उसहाइवीरपच्छिम मंगलमहापुरिसाणं णिच्चकालं अंचेमि, पूज्जेमि, वंदामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ, वोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसम्पत्ति होउ मञ्झं। [प्रतिष्ठा-प्रदीप] [ १४५ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy