SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ णाणोदयाहिसित्ते सीलगुणविहूसिये तवसुगन्धे । ववगयरायसुदट्टे सिवगइपहणायगे वंदे ॥१४।। उग्गतवे दित्ततवे तत्ततवे महातवे य घोरतवे। वंदामि तवमहंते तवसंजमइठिसम्पत्ते ।।१५।। आमोसहिएखेलोसहिएजल्लोसहिय तवसिद्धे । विप्पोसहिये सव्वोसहिये वंदामि तिविहेण ॥१६॥ अमयमहुधीरसप्पि सवी अक्खीण महाणसे वंदे । मणबलिवचणवलिकायवलिणो य वंदामि तिविहेण ॥१७॥ वरकुट्ठ वीयबुद्धी पदाणुसारीयसमिण्णसोदारे। उग्गहईहसमत्थे सुत्तविसारदे वंदे ॥१८॥ आभिणिबोहियसुदई ओहिणाणमणणाणि सव्वणाणीय । वंदे जगप्पदीवे पच्चक्खपरोक्खणाणीय ॥१९।। आयासतंतुजलसेढिचारणे जंघचारणे वंदे । विउवणइढिपहाणे विज्जाहरपण्णसमणे य ॥२०॥ गइचउरंगुलगमणे तहेव फलफुल्लचारणे वंदे । अणुवमतवमहंते देवासुरवंदिदे वंदे ॥२१॥ जियभयजियउवसग्गे जियइंदियपरिसहे जियकसाये। जियरायदोसमोहे जियसुहदुक्खे णमस्सामि ॥२२।। एवमए अभित्थुआ अणयारा रायदोसपरिसुद्धा । संघस्स वरसमाहिं मज्झवि दुक्खक्खयं किंतु ॥२३।। इच्छामि भंते योगिभत्ति काउस्सग्गो कओ तस्सालोचेउं अट्ठाइज्जजीव दो समुद्देसुपण्णरसकम्मभूमीसु आदावणरुक्खमूल अब्भोवासठाणमोणवीरासणेक्कवासकुक्कडासणचउद्दत्थ पक्खवणादिजोगजुत्ताणं सव्वसाहूणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंस्सामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं। ६. अथ निर्वाणभक्तिपाठः अठ्ठावयम्मि उसहो चंपाए वासुपूज्य जिणणाहो । उज्जते णेमिजिणो पावाए णिव्वुदो महावीरो ॥१॥ वीसं तु जिणवरिंदा अमरासुरवंदिदा धुदकिलेसा । सम्मेदे गिरिसिहरे णिव्वाणगया णमो तेसिं ॥२।। वरदत्तो य बरंगो सायरदत्तो य तारवरणयरे । । आहुट्ठयकोडीओ णिव्वाणगया णमो तेसिं ॥३॥ [प्रतिष्ठा-प्रदीप] [१४३ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy