SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ भक्ति पाठ १. अथ सिद्धभक्तिः असरीरा जीवघना उवजुत्ता दंसणेय णाणेय । सायारमणायारा लक्खणमेयं तु सिद्धाणं ॥१॥ मूलोत्तरपयडीणं बंधोदयसत्तकम्मउम्मुक्का । मंगलभूदा सिद्धा अट्ठगुणा तीदसंसारा ॥२॥ अट्ठवियकर्मविघडा सीदीभूता णिरंजणा णिच्चा । अट्ठगुणा किदकिच्चा लोयग्गणिवासिणो सिद्धा ||३|| सिद्धा णट्ठट्ठमला विसुद्धबुद्धि य लद्धिसब्भावा । तिहुअणसिरिसेहरया पसीयन्तु भडारया सव्वे ॥४॥ गमणागमणविमुक्के विहडियकम्मपयडिसंघारा । सासणसुहसंपत्ते ते सिद्धा वंदिमो णिच्चं ॥५।। जयमंगलभूदाणं विमलाणं णाणदंसणमयाणं । तहलोइसेहराणं णमो सदा सव्वसिद्धाणं ॥६।। सम्मत्तणाणदंसणवीरियसुहुमं तहेव अवग्गहणं । अगुरुलघुअव्वावाहं अट्ठगुणा होति सिद्धाणं ॥७॥ तवसिद्धे णयसिद्धे संजमसिद्धे चरित्तसिद्धे य । णाणम्मि दंसणम्मि य सिद्धे सिरसा णमस्सामि ॥८॥ इच्छामि भंते सिद्धभक्ति काउस्सग्गो कओ तस्सालोंचेओ सम्मणाणसम्मदंसणसम्मचरित्तजुत्ताणं अट्ठविहकम्ममुक्काणं अट्ठगुणसंपण्णाणं उड्ढलोयमच्छयम्मि पयड्डियाणं तवसिद्धाणं णयसिद्धाणं संजमसिद्धाणं चरित्तसिद्धाणं सम्मणाणसम्मदंसणसम्मचरित्तसिद्धाणं तीदाणागदवड्डमाणकालत्तयसिद्धाणं सव्वसिद्धाणं वंदामि णमस्सामि दुक्खक्खओ कम्मक्खओ वोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसम्पत्ति होउ मज्झं। २. अथ श्रुतभक्तिः अर्हद्वक्त्रप्रसूतं गणधररचितं द्वादशांगं विशालं, चित्र बह्वर्थयुक्तं मुनिगणवृषभैर्धारितं बुद्धिमदिभः । मोक्षाग्रद्वारभूतं व्रतचरणफलं शेयभावप्रदीपं, भक्त्या नित्यं प्रवन्दे श्रुतमहमखिलं सर्वलोकैकसारम् ॥१॥ जिनेन्द्रवक्त्रप्रविनिर्गतं वचो यतींद्रभूतिप्रमुखैर्गणाधिपैः । . श्रुतं धृतं तैश्च पुनः प्रकाशितं द्विषट्प्रकारं प्रणमाम्यहं श्रुतं ।।२।। [प्रतिष्ठा-प्रदीप] [१३९ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy