SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ कोटीशतं द्वादश चैव कोट्यो लक्षाण्यशीतित्र्यधिकानि चैव । पंचाशदष्टौ च सहस्त्रसंख्यमेतच्छुतं पंचपदं नमामि ||३|| अंगबाह्यश्रुतोद्भूतान्यक्षराण्यक्षराम्नये । · पंचसप्लैकमष्टौ च दशाशीतिं समर्चये ॥४॥ अरहंतभासियत्थं गणहरदेवेहिं गंथियं सम्मं । पणमामि भत्तिजुत्तो सुदणाणमहोवहिं सिरसा ||५|| इच्छामि भंते सुदभत्ति काउस्सग्गो कओ तस्सालोचेउं अंगोवंगपइण्णयपाहुडयपरियम्म सुत्तपढमाणिओग पुव्वगयचूलिया चेव सुत्तत्थयथुइधम्मकहाइयं सयाणिच्चकालं अंचेमि पूजेमि वंदामि णमस्सामि दुक्खक्खओ कम्मक्खओ वोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं । ३. अथ चारित्रभक्तिः संसारव्यसनाहतिप्रचलिता नित्योदयप्रार्थिनः, प्रत्यासन्नविमुक्तयः सुमतयः शांतैनसः प्राणिनः । मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चस्तरामारोहंतु चरित्रमुत्तममिदं जैनेन्द्रमोजस्विनः ॥१॥ तिलोए सव्वजीवाणं हियं धम्मोवदेसिणं । वड्ढमाणं महावीरं वंदिता सव्वदेसिणं ।।२।। घादिकम्मविघातत्थं घादिकम्मविणासिणा । . भासियं भव्वजीवाणं चारित्तं पंचभेददो ॥३॥ सामाइयं तु चारित्तं छेदोवडढावणं तहा । तं परिहारविसुद्धिं च संजमं सुहुमं पुणो ॥४॥ जहाखादं तु चारित्तं तहाखादं तु तं पुणे । किच्चाहं पंचहाचारं मंगलं मलसोहणं ।।५।। अहिंसादीणि उत्तानि महव्वयाणि पंच य । समिदीओ तदो पंच पंचइंदियणिग्गहो ॥६।। छन्भेयावासभूसिज्जा अण्हाणत्तमचेलदा । लोयत्तं ठिदिभुत्तिं च अदंतधावनमेव च ॥७|| एयभत्तेण संजुता रिसिमूलगुणा तहा । दसधम्मा ति गुत्तीओ सीलाणि सयलाणि च ॥८॥ सव्वे वि य परीसहा उत्तरोत्तरगुणा तहा । अण्णे विभासिया संता तेसिंहाणींमयेकया ॥९॥ १४०] [प्रतिष्ठा-प्रदीप] प Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy