SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ॐ णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवझायाणं, णमो लोए सव साहूणं । ऐसो पंच णमोयारो सव्व पावप्पणासणो । मंगलाणं च सव्वेसिं पढमं हवइ मंगलं ॥ मंगलं भगवान् वीरो मंगलं गौतमोगणी । मंगलं कुन्दकुन्दाद्याः जैनधर्मोऽस्तु मंगलम् ।। विज्ञानं विमलं यस्य भाषितं विश्व गोचरम् । नमस्तस्मै जिनेन्द्राय, सुरेन्द्राभ्यर्चिता ये ।। ॐ ह्रीं श्रीं क्षीं भूः स्वाहा। (पुष्पांजलिः) पुण्यवीजोर्जितं क्षेत्रं स्थानक्षेत्रं जगद्गुरोः । शोधनं शातकुंभोरु कुंभ संभृत वारिभिः ।। ॐ ह्रीं क्षीं भूः स्वाहा पवित्र जलेन वेदी-भूमि शुद्धिं करोमि स्वाहा । (जल से शुद्धि करें) ___ पांडुकाख्यां शिलां पूतं पीठमेतन्महीतले । स्थापयामि जिनेन्द्रस्य स्थापनाय महत्तरम् ॥ ॐ ह्रीं अर्ह आं ठः ठः स्वाहा । (पीठ स्थापन) ॐ ह्रां ही हूं हौं हः नमोऽहते भगवते श्रीमते पवित्रतर जलेन पीठ प्रक्षालनं करोमि स्वाहा । (पीठ पर जल क्षेपण) सारस्वतस्य सद्बीजं सर्वेषामप्यभीप्सितम् । अक्षतैः क्षतपापौघैः पीठे श्री वर्ण लेखनम् ।। (आगे श्री बनावे) मूलनायक के नीचे के यंत्र को या मातृका-यंत्र को स्पर्श करें। (वेदी में पूर्व स्थापित) पश्चात् ॐ ह्रीं भामंडलं स्थापयामि अथवा भामण्डल के स्थान में दीवाल पर स्वस्तिक लिखें। ॐ हीं छत्रत्रयं स्थापयामि। ॐ ह्रीं श्वेत चामर युग्मं स्थापयामि | ॐ ह्रीं अशोकवृक्षादि प्रातिहाणि स्थापयामि | ॐ ह्रीं अष्टमंगल द्रट्याणि स्थापयामि। (पुष्पांजलि क्षेपण करें) ॐ ह्रीं अर्ह नमः परमेष्ठिम्यः स्वाहा । ॐ ह्रीं अहँ नमः परमात्मने स्वाहा । ॐ ह्रीं अहं नमोऽनादि निधनेभ्यः स्वाहा । ॐ हीं अहँ नमः सुरासुरनरेन्द्रादि पूजितेभ्यः स्वाहा । ॐ ह्रीं अहँ नमोऽनंत-ज्ञानेन्यः स्वाहा । ॐ ह्रीं अर्ह नमोऽनन्त दर्शनभ्यः स्वाहा । ॐ ह्रीं अहँ नमोऽनंत वीर्येभ्यः स्वाहा । ॐ ह्रीं अहँ नमोऽनंत सुखेभ्यः स्वाहा। (पुष्पांजलिः) १३०] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy