SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ भद्रश्री हिमवालुकात्म विहितै धूपैरसै कर्णिकानासाकाभ्यकटाक्ष सौम्य सुरभि भ्राम्यैः सूधूम्याभरैः ।। चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं च चैत्यालयम् ।। ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेश्यः ॥ धूपम् ।। सद्योऽभीष्ट फल प्रदान मधुरैरद्यानवद्योत्तमैः । द्राक्षादाडिम जंबु जंभरुचकादीन्येवचोच्चैः फलैः ।। चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं च चैत्यालयम् ।। ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेश्यः ।। फलम् || ऊघेणार्ध्य महोभरारजत तन्वानादि संरंजितं । सिद्धार्थादि सुमंगलार्थवरवर्गाद्यनय॑श्रियै ॥ चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं च चैत्यालयम् ।। ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेन्यः । अय॑म् । देवेन्द्र वृन्द मणि मौलि समर्चितांघ्रिः । देवाधिदेव परमेश्वर कीर्तिभाजः । पुष्पायुध प्रमथनस्य जिनेश्वरस्य । पुष्पांजलिः विरचितोऽस्तु विनेयशांत्यै ॥ (पुष्पांजलिः) ॐ ह्रीं सर्व भवनेन्द्रार्चिताकृत्रिम चैत्यालयेभ्यः अय॑म् । ॐ ह्रीं ट्यंतरेन्द्रार्चित समस्ताकृत्रिम चैत्यालयेभ्यः अय॑म् । ॐ ह्रीं सर्वाहणन्द्रार्चित समस्ताकृत्रिम चैत्याल्येभ्यः अर्घ्यम्। ॐ हीं विश्वेन्द्रार्चितमध्यलोकस्थित कृत्रिमा-कृत्रिम चैत्य चैत्यालयेभ्यः अय॑म् । ॐ ह्रीं विश्वचक्षुषे अय॑म् । ॐ हीं अनुचराय अय॑म् । ॐ ह्रीं ज्योतिर्मतये अय॑म् । (९ बार णमोकार मन्त्र जपना) ॐ हूं झुं फट् आदि मन्त्र से ध्वजादण्ड मंत्रित करें। १२८] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy