SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ गांगेयोज्ज्वल मंगलात्मक महाश्रृंगार मालोद्गतैगंगाद्युत्तमतीर्थ सार सलिलै गंधात्तगब्रजैः ॥ चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं च चैत्यालयम् ॥ ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेभ्यः ॥ जलम् ।। श्रीगंधैर्वरगंध सिंधुर मदोन्मत्तालिभिः स्नायके । पूर्वैः शीतलरश्मि धूलिकलितैः काश्मीर संमिश्रितैः ॥ चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं च चैत्यालयम् ॥ ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेश्यः ॥ चन्दनम् ॥ श्रीमत्पार्वण शार्वरी शशि कर ज्वालोरु लीलाधरैः । पूतैः शीतलरश्मि गंध मधुरैः शाल्यक्षतैर्चर्चितैः ।। चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं च चैत्यालयम् || ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेभ्यः ॥ अक्षतान् ।। फुल्लैर्मल्लिमतल्लिका कुवलय श्रीकेतकी जातिसत्सौगंधकबंधु जीववकुलैर्माल्यैरतिश्लाघ्यकैः ॥ चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं च चैत्यालयम् । ॐ हीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेभ्यः ॥ पुष्पं ॥ हव्यैर्नव्यघृतान्वितैर्जनमनः संव्यंजनै य॑जनै - भक्ष्यैरक्ष सुखप्रदैर्वरसुधा माधुर्य धौर्याय वै ॥ चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं च चैत्यालयम् ।। ॐ हीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेभ्यः ॥ नैवेद्यं ॥ चन्द्रार्कधुति तीर्थदुरित ध्वांतौघ विध्वंसकैः । संदिव्योत्तम भाव शुद्धि सदृशै रुद्यत् प्रदीप ब्रजैः ।। चायेऽहं जिन सिद्ध सूरि विमलान् सत्पाठकं साधवं । जैनेन्द्रोक्त सुधर्म मागममथ चैत्यं चं चैत्यालयम् । ॐ हीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधु-जिनधर्म जिनागम जिन चैत्य चैत्यालय नवदेवेभ्यः ॥ दीपम् ।। [प्रतिष्ठा-प्रदीप] [१२७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy