SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पद्माख्यं पद्मचक्राख्यं पद्मरागविनिर्मितम् । कुम्भं समाह्वये नव्यप्रासादस्नपनाय वै ॥६२।। ॐ हीं पद्मकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । अत्यन्तश्यामलाकारप्रस्तरैनिर्मितं घटम् । प्रासादस्नानकालेऽत्र महाकालं निवेशये ॥६३।। ॐ हीं महाकालकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । पञ्चप्रकारसद्रत्नविनिर्मित महोन्नतम् । कलशं सर्वरत्नाख्यं स्नानाय श्रीजिनौकसः ॥६४॥ ॐ ह्रीं सर्वरत्नकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। पाण्डुकाकारपाषाणनिर्मित पाण्डुकाह्वयम् । कुम्भं तीर्थोदसंपूर्णं निवेशये यथाविधि ॥६५॥ ॐ हीं पाण्डुककलशेन मन्दिरशुद्धिं करोमीति स्वाहा। नैःसर्पकाङ्गलाकारमणिनिर्मितमुन्नतम् । कुम्भं स्थापयाम्यत्र तीर्थवारिप्रपूरितम् ॥६६।। ॐ हीं नैसर्पकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। मानवाख्यं घटं नव्यमानये तीर्थवा तम् । स्थापयेऽर्हन्महावेश्मस्नपनाय जलार्जितम् ॥६७|| ॐ हीं मानवकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। शवसंकाशरत्नौघ विनिर्मितमहोन्नतम् । संस्थाप्य पूजये दिव्यं शङ्खाख्यं जलचन्दनैः ।।६८।। ॐ ह्रीं शंखनिधिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। पिङ्गलाख्यं च पिङ्गाभं पिङ्गाश्मभिर्विनिर्मितम् । घटं तीर्थाम्बुसंपूर्ण तदर्थं सन्निधापये ॥६९॥ ॐ हीं पिङ्गलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। पुष्करावर्तनामानं कलशं रत्ननिर्मितम् । जिनोदवासितस्नानालोकं संकल्पयाम्यहम् ॥७०।। ॐ हीं पुष्कारावर्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। मकरध्वजनामानमिन्द्रनीलविधापितम् । कूटं गङ्गाम्बुपर्याप्तं पवित्र स्थापयेद्वरम् ॥७१।। ॐ ह्रीं मकरध्वजकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। ब्रह्माभिख्यं चतुर्वक्त्रं कुम्भं ब्रह्मसमर्चितम् । ब्रह्मतीर्थजलैःपूर्ण स्थापयेनीरचन्दनैः ॥७२।। ॐ ह्रीं ब्रह्मकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । [प्रतिष्ठा-प्रदीप] [११९ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy