SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अचलेत्यधिना पूर्णमचलाख्यं घटं नवम् । आम्रपल्लवशोभादयं तदर्थं स्थापयाम्यहम् ॥५१॥ ॐ ह्रीं अचलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । विद्युन्मालासमाकारं विद्युन्माल्यभिधानकम् । कलशं स्थापये दिव्यं नानापूजनवस्तुभिः ||५२ || ॐ ह्रीं विद्यन्मालिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । चूड़ामण्याख्यमुत्तुंगं चूड़ामणिसमुन्नतम् । पूर्णं तीर्थोदकैः कुम्भं तदुत्सवे निधाये ॥ ५३ ॥ ॐ ह्रीं चूड़ामणिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । सद्धारगुलिकाभालं गुलिकाह्वयमुत्तमम् । कुम्भं निवेशयाम्यत्र जैनमन्दिर शुद्धये ॥ ५४ ॥ ॐ ह्रीं गुलिकाकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । दक्षिणावर्तनामानं दक्षिणावर्तसन्निभम् । घटं च घटितंलक्ष्म्या तत्कृते सन्निवेशये ॥५५|| ॐ ह्रीं दक्षिणावर्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । कोकाख्यं कोकसंकाशं वारिजाश्मविनिर्मितम् । घटं निधापये जैन वेश्मनः शुद्धिहेतवे ॥५६॥ ॐ ह्रीं कोककलशेन मन्दिरशुद्धिं करोमीति स्वाहा । राजहंससमानाभं राजहंससमाह्वयम् । घटं तं जाघटीम्यत्र नवार्हद्वेश्मशुद्धये ॥ ५७|| ॐ ह्रीं राजहंसकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । Jain Education International 2010_05 कलशं हरिताभिख्यं हरिताश्मविनिर्मितम् । पूजयेदिव्यरत्नेन दिव्यगन्धाम्बुचम्पकैः ॐ ह्रीं हरितकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । ॐ ह्रीं मृगेन्द्रकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । मृगेन्द्राह्वयमुत्तुङ्गं समाह्वायार्चनादिभिः । मृगेन्द्रवत्प्रगर्जन्तं स्नानकालेषु वेश्मनः ॥५९॥ ॐ ह्रीं कोकनदकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । कुम्भं कोकनदाकारं श्रीमत्कोकनदाह्वयम् । त्रिभङ्गानीरसंपूर्णं घटयेऽस्मिन्महोत्सवे || ६०|| 119211 ॐ ह्रीं कालकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । ११८] स्निग्धाञ्जनसमाकारमणि निर्मितमुत्तमम् । कालाख्यं कलशं हृद्यं तदुत्सवे निवेशये ॥ ६१ ॥ For Private & Personal Use Only [ प्रतिष्ठा प्रदीप ] www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy