SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ पवनामरसंसेव्यं पवनामर रक्षितम् । पवनाख्यं घटं नीर-गन्धप्रसूनशालिजैः ।।६।। ॐ हीं पवनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । कुबेराख्यं घटं दिव्यं कुबेरगृहशोभितम् । जिनवेश्मप्लवायात्र समाह्वये कदम्बकैः ॥७।। ॐ हीं कुबेरकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । ईशानाख्यमुदाधारमीशादिदिग्विभासितम् । ॐ ह्रीं तिष्ठेद्विधानेन काश्मीरैस्तन्महे मुदा ॥८॥ ॐ हीं ईशानकलशेन मन्दिरशुद्धिं करोमीति स्वाहा। कुम्भं गारुन्मतावानं गरुन्मणिविनिर्मितम् । सरसैर्दिव्यपूजाध्यैः श्रये जैनमहोत्सवे ॥९॥ ॐ हीं गारुडमतकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । कलशं सुन्दराकारं वैडूर्यमणिनिर्मितम् । दिव्यं मरकताभिख्यं स्थापयेऽर्हत्गृहोत्सवे ।।१०।। ॐ ह्रीं मरकतमणिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । गाङ्गेयनिर्मितं कुम्भं गाङ्गेयाख्यं महोन्नतम् । गङ्गधनरसापूर्णं पूजयेऽर्हत्सुवेश्मनि ॥११॥ ॐ ही गाङ्गेयकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । प्रतप्तहाटकैः स्पष्टं श्रीमद्धाटकसंज्ञकम् । कुम्भं तीर्थजलापूर्णमर्चयामि यथाविधि ॥१२॥ ॐ ह्रीं हाटककलशेन मन्दिरशुद्धिं करोमीति स्वाहा। .. हिरण्याख्यं महाकुम्भं हिरण्येन समर्जितम् । लसत्पंकंजमालाढ्यं यजेऽर्हत्सद्मसंमहे ।।१३।। ॐ हीं हिरण्यकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । कनत्कनकसंकाशं नानामणिविमण्डितम् । यजेऽर्हन्मन्दिरे कुम्भं शुद्धनीरसमाश्रितम् ॥१४॥ ॐ हीं कनककलशेन मन्दिरशुद्धिं करोमीति स्वाहा। अष्टापदाख्यं सत्कुम्भं हेमभागविराजितम् । क्षीरोदवारि संपूर्णमर्चयेऽर्हद्गृहोत्सवे ॥१५|| ॐ हीं अष्टापदकलशेन मन्दिरशुद्धिं करोनीति स्वाहा । महारजतनामादयं महारजतनिर्मितम् । तीर्थाम्बुपूरनिभृतमहद्गेहेऽर्चये मुदा ॥१६।। ॐ हीं महारजतकलशेन मन्दिरशुद्धिं करोमीति स्वाहा । [प्रतिष्ठा-प्रदीप] _Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy