SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ इत्यनेन मूलनायक प्रतिमायाः अधोभागे मातृका यंत्रं अथवा मूलनायक यंत्रं स्थापयेत् । कोणेषु वेद्याश्चतुरस्रदेशे संस्थाप्य गाढं घनघात योगात् । सद्धीरकान् शंकुवदासितांश्च काष्ठाविमूढी शिथिली करोतु ।। इति वेद्याः कोणे हीरकं स्थापयामः । मूलेषु पारदं क्षिप्त्वा श्री खण्डं कुंकुमं तथा । प्रथमं स्थापयेद् गर्भे कोणे वेद्याः जिनस्य च ।। ॐ हीं वेद्याः कोणे पारदं स्थापयामः । (पारा स्थापित करें) स्वर्ण प्रवाल मधु किंशुक हंस नील-रत्नद्विरेफ सुरचापनिभा पताकाः । पूर्वादिदिक्षु विधिवत् रुचिरोरु वेद्याः संस्थापयेत्त्रिभुवनाधिपतेः जिनस्य । ॐ ह्रीं पूर्वादिदिशासु (पीत, हरित, शुक्ल, नील, श्याम) पंचवर्ण पताका स्थापनं कुर्मः। (८ध्वजा स्थापन करें) सिद्धार्थान् सर्व सिद्धार्थान् सिद्धार्थ प्रतिपत्तये । श्रीमहे वेदिकाग्रे च स्थापयामि प्रदक्षिणम् ।। इति जिन वेद्याम् सिद्धार्थ स्थापनाम् । वेद्या: मूले पंचरत्नोपशोभं कंठे लम्बान्माल मादर्शयुक्त माणिक्याभं कांचनं पूगदर्भ स्रग्वासोभं सद्घटं स्थापयामः ।। ॐ हीं अहं मंगलकलश स्थापनं कुर्मः। तीर्थाम्बु पूर्ण शरणोत्तम मंगलार्थं, संकल्पिताष्ट समलंकृत शुभ्र कुंभान् । वेद्यष्ट दिक्षु विनिवेश्य सपंचवर्ण - सूत्रेणत्रींश्चत्रिगुणंहि वृणोमि सिद्धयै ।। ॐ हीं वेद्यां जल परिपूर्ण लघु कलशाष्टक स्थापनं कुर्मः। । स्वादिष्टता सर्वरसस्य येन, चायेत सद्भाजन पूजितेन । लावण्य सिद्ध्यै लवणेन तेन वेदी विशिष्टामवतारयामि ।। ॐ ह्रीं वेद्यां लवणावतरणं कुर्मः । रुचिरदीप्तिकरं शुभ दीपकं सकल लोक सुखाकर मुज्जवलम् | तिमिर व्याप्ति हरं प्रकरं सदा स्थापयामि सुमंगलकं मुदा ॥ ॐ ह्रीं अज्ञान तिमिरहरं दीपकं स्थापयामः । सितेनपीतेन च लोहितेन धर्मानुरागात्प्रतिकल्पितेन । जिनस्य मंत्रेण पवित्रितेन सूत्रेण वेदीमवसूत्रयामि ।। ॐ नमो भगवते असिआउसाऐं ह्रीं द्रां द्रीं संवौषट् इति त्रिवर्ण सूत्रेण त्रिवारं वेदी वेष्टनम् । ॐ परब्रह्मणे नमोनमः स्वस्ति स्वस्ति जीव जीव नंद नंद वर्द्धस्व वर्द्धस्व विजयस्व विजयस्व अनुसाधि अनुसाधि पुनीहि पुनीहि पुण्याहं पुण्याहं मांगल्यं मांगल्यं । ___ इति वेदी प्रतिष्ठा मंत्रेण पुष्पांजलिं क्षिपेत् । पश्चात् वेदी में यवनिका (पर्दा) लगावें। ११०] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy