SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ निग्रंथान् वकुशान् पुलाककुशलान् किंशीलनिग्रंथकान् । मूलस्वोत्तरसद्गुणावधृतसाः किंचित्प्रकारं गतान् । वंदित्वा जिनकल्पसूत्रितपदान् प्रध्वस्तपापोदयान् । वेदीशुद्धिविधिं वदंतु मुनयो ह्यर्पण संपूजिताः ॥५५॥ ॐ ह्रीं पुलाकदकुशकुशीलनिग्रंथस्नातकपदधरत्रिकन्यूनैक कोटिसंख्यमुनिवरेभ्योऽय॑म् । वेदी शुद्धि ॐ अद्य वेदी प्रतिष्ठायां तत् शुद्धयर्थं भावशुद्धथे पूर्व आचार्यभक्ति श्रुतभक्ति कायोत्सर्ग करोम्यहम् आचार्य व श्रुत भक्ति पाठ करें। ॐ नमोस्तु जिनेन्द्राच ॐ प्रज्ञाश्रवणे नमः । नमः केवलिने तुभ्यं नमोऽस्तु परमेष्ठिने ।। नानाभरणोज्ज्वलै वस्त्रैः किंकिणीतारकादिभिः । अर्धचन्द्र सुदंडाद्यैः वेदिकां च विभूषयेत् ।। प्रतिदिशं सुहस्तां च सुप्रशस्तां सुवेदिकाम् । सुप्रभाख्यां महापूतां जिनस्य स्थापयाम्यहम् ॥ (वेद्यां चन्द्रोपकादिषु पुष्पांजलिं क्षिपेत्) आयात कन्या जिन वेदि शुद्धयै सुवर्णरूपाभरणा भुजादया। छत्रत्रयाद्यष्ट सुद्रव्ययुक्ता जिनेन्द्र सेवार्थमुपागताश्च ।। ॐ ह्रीं श्रीं ह्रीं धृति कीर्ति बुद्धि लक्ष्मी शान्ति पुष्टिदिक्कुमार्यः वेदी शुद्धयर्थं समागच्छत समा (आठ कन्यायें सर्वौषधि आदि से वेदी शुद्ध करें) इसी प्रकार आगे इन्द्र-इन्द्राणियों-देवियों से वेदी शुद्धि करावें । पूतमृत् कुंकुम द्वेधा चन्दन क्वाथ हस्तया । सन्माय॑ प्रोक्ष्य लेप्यासौ स्नातालंकृत कन्यया ।। चन्दनादि क्वाथेन वेदी शुद्धिं कुर्मः। कंकोलैलाजातिपत्रं लवंग श्रीखण्डोग्र कुष्टसिद्धार्थदौर्वाः । सर्वोषध्यावासितैस्तीर्थतोयैः कुम्भोद्गीणैः स्नापयाम्यहवेदीम् । इति सर्वौषधिना वेदी शुद्धिं कुर्मः। पूज्य पूजा विशेषण गोशीर्षेण हतालिना । देव देवाधि सेवायै वेदिकां चर्चयेऽधुना ॥ ॐ ह्रीं चन्दनेन वेदी शुद्धिं कुर्मः। कर्पूरागुरु काश्मीर चन्दनानां द्रवेण च । जिन यज्ञ विधानार्थं वेदीं संचर्चयाम्यहम् ।। ॐ हीं कर्पूरादिद्रवेण वेदी संचर्चयामः | १०८] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy