SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अर्हन्मङ्गलमर्चे सुरनर विद्याधरैक पूज्यपदं । तोयप्रभृतिभिरथ्य विनीतमूर्ना शिवाप्तये नित्यं ।।१६।। ॐ ह्रीं अर्हन्मंगलाय अर्घ्यम् । ध्रौव्योत्पादविनाशन रूपाखिलवस्तुबोधनार्थकरं । सिद्धं मंगलमिति वा मत्वार्चे चाष्टविधवस्सुभिः ॥१७|| ॐ ह्रीं सिद्धमंगलायाऽय॑म् । यदर्शनकतविभवाद रोगोपद्रवगणा मगा इव मगेंद्रांत । दूरं भजति देशं साधु श्रेयोऽर्च्यते विधिना ॥१८|| ॐ ह्रीं साधुमंगलायाऽय॑म् । केवलिमुखावगतया वाण्या निर्दिष्टभेदधर्मगणं । मत्वा भवसिंधुतरी प्रयजे तन्मंगलं शुद्धयै ।।१९।। ॐ ह्रीं केवलिपज्ञप्तधर्ममंगलायाऽय॑म् । लोकोत्तममथ जिनराड् पदाजसेवनममितदोषविलयाय । शक्तं मत्वां धृतये जलगंधैरीडितुं प्रभवः ॥२०॥ ॐ ह्रीं अर्हल्लोकोत्तमायाऽय॑म् । सिद्धाश्च्युतदोषमला लोकाग्यं प्राप्य शिवसुखं व्रजिताः । उत्तमपथगा लोके तानचे वसुविधार्चनया ॥२१।। ॐ हीं सिद्धलोकोत्तमायाऽय॑म् । __ इंद्रनरेंद्रसुरेंद्रैरर्थिततपसां व्रतैषिणां सुधियां । उत्तममध्वानमसावर्चेऽहं सलिल गंध मुखैः ।।२२।। ॐ ह्रीं साधुलोकोत्तमायाऽय॑म् ।। रागपिशाचविमर्दनमत्र भवे धर्मधारिणामतुलम् । उत्तममपगतकामो वृषमर्चे शुचितरं कुसुमैः ।।२३।। ॐ ह्रीं केवलिपज्ञप्तधर्माय लोकोत्तमायाऽय॑म् ।। अर्हच्छरणमथार्चेऽनंतजनुष्यपि न जातु संप्राप्तं । नर्तन गानादिविधिमुद्दिश्याष्टकर्मणां शांत्यै ।।२४।। ॐ ह्रीं अर्हच्छरणायाऽय॑म् । निर्व्याबाधगुणादिक प्राग्यं शरणं समेतचिदनंतं । सिद्धानाममृतानां भूत्यै पूजेयमशुभहान्यर्थम् ॥२५।। ॐ हीं सिद्धशरणायाऽय॑म् । चिदचिद्भेदं शरणं लौकिकमाप्यं प्रयोजनातीतं । त्क्त्वा साधुजनानां शरणं भूत्यैयजामि परमार्थम् ॥२६।। ॐ हीं साधुशरणायाऽय॑म् । केवलिनाथमुखोद्गतधर्मः प्राणिसुखहितार्थमुद्दिष्टः । तत्प्राप्त्यै तद्यजनं कुर्वे मखविघ्ननाशाय ॥२७|| ॐ हीं केवलिपज्ञप्तधर्मशरणायाऽय॑म् । [प्रतिष्ठा-प्रदीप] [१०५ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy