SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आशासु यधूमवितानमृद्धं तै—पवृंदैर्दहनोपसः । अर्हन्मुखान् पंचपदान् शरण्यान् लोकोत्तमान्मांगलिकान् यजेऽहं ।।८।। ॐ ह्रीं अद्य बिंबप्रतिष्ठोत्सवे जिनमंदिर वेदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो धूपं निर्वपामीति स्वाहा।। फलैरसालैर्वरदाडिमाद्यैहृद्माणहार्यैरमलैरुदारैः अर्हन्मुखान् पंचपदान् शरण्यान् लोकोत्तमान्मांगलिकान् यजेऽहं ।।९।। ॐ ह्रीं अद्य बिंबप्रतिष्ठोत्सवे जिनमंदिर देदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो फलं निर्वपामीति स्वाहा । __द्रव्याणि सर्वाणि विधाय पात्रे ह्यनय॑मवितरामि भक्त्या । भवे भवे भक्तिरुदारभावाद्येषां सुखायास्तु निरंतराया ॥१०॥ ॐ ह्रीं अद्य बिंबप्रतिष्ठोत्सवै जिनमंदिर वेदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो अर्घ्यम् निर्वपामीति स्वाहा । अनादिसन्तानभवान् जिनेंद्रानहत्पदेष्टानुपदिष्टधर्मान् । द्वेधा श्रिया लिंगितपादपद्मान् यजामि वेदीप्रकृतिप्रसक्त्यै ।।११।। ॐ ह्रीं उद्भिन्नानंतहानगभस्तिसंदृष्ट लोकालोकानुभावान् मोक्षमार्ग प्रकाशनानहतचिदूपविलासान् अर्हत्परमेष्ठिनः संपूजयामि अर्घ्यम् स्वाहा। कर्माष्टनाशाच्युतभावकर्मोद्यूतीन् निजात्मस्वविलासभूपान् । __ सिद्धाननन्तांस्त्रिककालमध्ये गीतान् यजामीष्टविधिप्रशक्त्यै ॥१२॥ ॐ ह्रीं द्विविधकर्मतांडवापठोदविलसत्स्वाकारचिद् विलासवृत्तीन् निजाष्टगुणगोधूर्णान् प्रगुणीभूतानंत माहात्म्यान् लोकानशिवरावस्थायिनः सिद्धपरमेष्ठिनोऽर्चयामि-अर्घ्यम् स्वाहा । ये पंचधचारपरायणानामग्रेसरा दीक्षणशिक्षिकासु । प्रमाणनिर्णीतपदार्थसार्थानाचार्यवर्यान् परिपूजयामि ॥१३|| ॐ ह्रीं टयवहाराधाराचारदत्त्वायनेकगुणमणिभूषितोरस्कान् संघप्रतिसार्थवाहनाचार्यवर्यान् परिपूजयामि अर्घ्यम् स्वाहा। अर्थश्रुतं सत्यविबोधनेन द्रव्यश्रुतं ग्रन्थविदर्भनेन । येऽध्यापयंति प्रवरानुभावास्तेऽध्यापका मेऽर्हणया दुहन्तु ॥१४॥ ॐ हीं द्वादशांगश्रुतांबुनिधिपारंगतान् परिप्राप्तपदार्थस्यरूपान् उपाध्यायपरमेष्ठिनः पूजयामि अय॑म् स्वाहा । द्विधा तपोभावनया प्रवीणान् स्वकर्मभूमिविंध्रविखण्डनेषु । विविक्तशय्यासनहर्म्यपीठस्थितान् तपस्विप्रवरान् यजामि ||१५|| ॐ ह्रीं घोरतपश्चरणोधुलप्रयासभासमानान् स्वकारुण्यपुण्यपुण्यागण्यपण्परत्नालंकृतपदान् साधु परमेष्ठिनः पूजयामि अय॑म् स्वाहा | १०४] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy