SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ विनायक यंत्र पूजा नोट- वेदी के सामने यंत्र विराजमान कर लेवें परमेष्ठिन् ! मंगलादित्रय विघ्नविनाशने । समागच्छ तिष्ठ तिष्ठ मम सन्निहितो भव ।।१।। ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधुपरमेष्ठिन् ! मंगल! लोकोत्तम !! शरणभूत !!! अत्रावतर अवतर संवौषट् (आह्वाननं), अत्र तिष्ठ तिष्ठ ठः ठः (स्थापन) अत्र मम सन्निहितो भव भव वषट् । (सनिधिकरणं)। स्वच्छैर्जलैस्तीर्थभवैर्जरापमृत्यूग्ररोगापनुदे पुरस्तात् । अर्हन्मुखान् पंचपदान् शरण्यान् लोकोत्तमान्मांगलिकान् यजेऽहं ।।२।। ॐ ह्रीं अघ बिंबप्रतिष्ठोत्सवे जिनमंदिर वेदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो जलं निर्वपामीति स्वाहा। सच्चंदनैर्गंधहृतालिवृन्दचितैर्हिमांशु प्रसरावदातैः । अर्हन्मुखान् पंचपदान् शरण्यान् लोकोत्तमान्मांगलिकान् यजेऽहं ॥३॥ ॐ ह्रीं अद्य बिंबप्रतिष्ठोत्सवे जिनमंदिर वेदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो चंदनं निर्वपामीति स्वाहा। सदक्षतैौक्तिक कांतिपाटच्चरैः सितैर्मानसनेत्रमित्रैः । __ अर्हन्मुखान् पंचपदान् शरण्यान् लोकोत्तमान्मांगलिकान् यजेऽहं ।।४।। ॐ ही अद्य बिंबप्रतिष्ठोत्सवे जिनमंदिर वैदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो अक्षतं निर्वपामीति स्वाहा।। पुष्पैरनेकैरसवर्णगंधप्रभासुरैर्वासितदिग्वितानैः अर्हन्मुखान् पंचपदान् शरण्यान् लोकोत्तमान्मांगलिकान् यजेऽहं ।।५।। ॐ हीं अद्य बिंबप्रतिष्ठोत्सवे जिनमंदिर देदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो पुष्पं निर्वपामीति स्वाहा। नैवेद्यपिंडैद्धृतशर्कराक्तहविष्यभागैः सुरसाभिरामैः । अर्हन्मुखान् पंचपदान् शरण्यान् लोकोत्तमान्मांगलिकान् यजेऽहं ॥६।। ॐ ह्रीं अघ बिंबप्रतिष्ठोत्सवे जिनमंदिर वेदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो नैवेद्यं निर्वपामीति स्वाहा। आरार्तिकैरत्नसुवर्णरुक्मपात्रार्पितैर्ज्ञानविकाशहेतोः अर्हन्मुखान् पंचपदान् शरण्यान् लोकोत्तमान्मांगलिकान् यजेऽहं ॥७॥ ॐ ह्रीं अद्य बिंबप्रतिष्ठोत्सवे जिनमंदिर वेदिकाशुद्धिविधाने अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु मंगललोकोत्तमशरणेभ्यो दीपं निर्वपामीति स्वाहा । [प्रतिष्ठा-प्रदीप] [१०३ _Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy