SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं सर्वयागमण्डलदेवताभ्यः पूर्णाऽर्घ्यम् । शांतिः पुष्टिरनाकुलत्वमुदितभ्राजिष्णुताविष्कृतिः संसारार्णवदुःखदावशमनं निःश्रेयसोद्भूतिता । सौराज्यं मुनिवर्यपादवरिवस्याप्रक्रमो नित्यशो भूयादभ्रशराक्षिनायक महापूजाप्रभावान्मम ॥ २७८॥ भाषा - · दोहा अर्हत्सिद्धाचार्य गुरु, साधु जिनागम धर्म चैत्य चैत्य ग्रह देव नव, यज मण्डल कर सर्म ॥ भाषा अडिल्ल सर्व विघ्न क्षय जाय शांति बाढ़े सही, भव्य पुष्टता लहें क्षोभ उपजे नहीं । पंच कल्याणक होय सबहि मंगल करा, जासे भवदधि पार लेय शिवघर शिरा || इत्याशीर्वाद : पुष्पांजलि क्षिपेत् । फिर आचार्य - भक्ति, सिद्ध-भक्ति, श्रुत-भक्ति और चारित्र - भक्ति पढ़ें । वेदी एवं मंदिर, मान- स्तंभ प्रतिष्ठा ॐ जय जय जय, निस्सही निस्सही निस्सही, वर्धस्व वर्धस्व वर्धस्व, स्वस्ति स्वस्ति स्वस्ति, वर्द्धतां जिनशासनं। णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं। चत्तारि मंगलं, अरिहंतामंगलं, सिद्धामंगलं, साहुमंगलं, केवलिपण्णत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहु लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमा, चत्तारि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहु सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि | वास्तु शान्तिः ॐ णमो अरिहंताणं णमो सिद्धाणं णमो आइरियाणं णमो उवज्झायाणं णमो लोए सव्व साहूणं ह्रौं सर्वशान्तिं कुरु कुरु स्वाहा । ॐ ह्रीं अक्षीणमहानस ऋद्धिभ्यः स्वाहा । ॐ ह्रीं अक्षीणमहालय ऋद्धिभ्यः स्वाहा । ॐ ह्रीं दशदिशातः आगत विघ्नान् निवारय निवारय सर्वं रक्ष रक्ष हूं फट् स्वाहा । ॐ ह्रीं दुःमुहूर्त दुःशकुनादि कृतोपद्रव शान्तिं कुरु कुरु स्वाहा । ॐ ह्रीं परकृत मन्त्र तन्त्र शाकिनी डाकनी भूत पिशाचादि कृतोपद्रव शान्तिं कुरु कुरु स्वाहा । ॐ ह्रीं प्रतिष्ठाकारक यज्ञनायक सर्वसंघस्य शान्तिं, पुष्टिं, ऋद्धिं, वृद्धिं, समृद्धिं, अक्षीणद्धिं आयुवृद्धिं धनधान्य समृद्धिं धर्मवृद्धिं कुरु कुरु स्वाहा । ॐ क्षां क्षीं क्षं क्षं क्ष क्ष क्ष क्ष क्षः नमोऽर्हते सर्वं रक्ष रक्ष हूं फट् स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । ॐ ह्रीं क्रौं आं अनुत्पन्नानां द्रव्याणामुत्यादकाय उत्पन्नानां द्रव्याणां वृद्धिकराय चिंतामणि पार्श्वनाथाय नमः स्वाहा । १०२] पृथ्वी विकारात्सलिल प्रवेशादग्निविघातात्पवन प्रकोपात् चौर प्रयोगादशनेः प्रपाताच्चैत्यालयं रक्षतु सर्वकालम् ॐ ह्रीं श्रीं क्लीं अर्हं अ सि आ उ सा अनाहत विद्यायै णमो अरिहंताणं ह्रौं सर्व विघ्ननिवारणं कुरु कुरु स्वाहा । (पुष्पांजलिः) Jain Education International 2010_05 For Private & Personal Use Only प्रतिष्ठा-प्रदीप ] www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy