SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चार कोने में स्थापित जिनप्रतिमा, मन्दिर, शास्त्र व जिनधर्म की पूजा अकृत्रिमाः श्रीजिनमूर्त्तयो नव सपंचविंशाः खलु कोटयस्तथा । लक्षास्त्रिपचाशमितास्त्रिसगुणाः कृष्णाः सहस्त्राणि शतं नवानां ॥ २७२॥ भाषा- दोहा नौसे पच्चिस कोटि लख, त्रेपन अट्ठाव ॥ सहस ऊन कर बावना, बिम्ब प्रकृत नम शीस ॥ ॐ ह्रीं नवशतपंचविशंतिकोटि त्रिपंचाशल्लक्षसप्तविंशति सहस्रनवशताष्टचत्वारिंशत् प्रमित अकृत्रिमजिन बिम्बेभ्यॊ ऽर्घ्यम् निर्वपामीति स्वाहा । द्विहीनपंचाशदुपात्तसंख्यकाः प्रणम्य ताः पूजनया महाम्यहं । अष्टौ कोट्यस्तथा लक्षाः षट्पंचाशमितास्तथा । सहस्रं सप्तनवतेरेकाशीतिश्चतुःशतं ॥ २७३॥ एतत्संख्यान् जिनेन्द्राणामकृत्रिमजिनालयान् । अत्राहूय समाराध्य पूजयाम्यहमध्वरे || २७४ || भाषा- दोहा आठ कोड़ लख छप्पने, सत्तानवे हजार 1 चारि शतक इक असी जिन, चैत्य अकृत भज सार । ॐ ह्रीं अष्टकोटिषट्पंचाशल्लक्षसप्तनवतिसहाचतुः शतएकाशीतिसंख्याकृत्रिमजिनालयेभ्यॊ ऽर्घ्यम् निर्वपामीति स्वाहा । यो मिथ्यात्वमतंगजेषु तरुणक्षुन्नुन्नसिंहायते एकांतातपतापितेषु समरुत्पीयूषमेघायते । श्वभ्रांधप्रहिसंपतत्सु सदयं हस्तावलंबायते स्याद्वादध्वजमागमं तमभितः संपूजयामो वयं || २७५ ॥ भाषा - चौपाई जय मिथ्यात्त्व नागको सिंहा, एक पक्ष जल धरको मेहा । नरक कूपते रक्षक जाना, भज जिन आगम तत्त्व खजाना || ॐ ह्रीं स्याद्वादांकितजिनागमायाऽर्घ्यम् निर्वपामीति स्वाहा । जिनेन्द्रोक्तं धर्मं सुदशयुतभेदं त्रिविधया, स्थितं सम्यक्रत्नत्रयलतिकाऽपि द्विविधा | प्रगीतं सागारेतरचरणतो ह्येकमनघं दयारूपं बंदे मखभुवि समास्थापितमिमं ॥ २७६॥ भाषा - भुजंगप्रयात छन्द जिनेन्द्रोक्त धर्म दयाभाव रूपा, यही द्वैविधा संयम है अनूपा । यही रत्नत्रय मय क्षमा आदि दशधा, यही स्वानुभव पूजिये द्रव्य अठधा ॥ ॐ ह्रीं दशलक्षणोत्तमादित्रिलक्षणसम्यग्दर्शनज्ञानचारित्ररूप तथा मुनिगृहस्थाचारभेदेन द्विविध तथा दयारूपत्वेनैकरूपजिनधर्मायऽर्घ्यम् निर्वपामीति स्वाहा | यागमंडल समुद्धृता जिनाः सिद्धवीतमदनाः श्रुतानि च । चैत्यचैत्यगृह धर्ममागमं संयजामि सुविशुद्धिपूर्तये ॥ २७७॥ [ प्रतिष्ठा-प्रदीप ] Jain Education International 2010_05 For Private & Personal Use Only [ १०१ www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy